पृष्ठम्:विमानार्चनाकल्पः.pdf/244

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

21० विमानार्श्वनाकल्पे महाशाखे

दशद्वादशैकादशानवाऽष्टसप्तषड्रस्तानमन्यतमायामं सप्तषट्पंचचतुस्तालविस्तृतं वस्त्रद्वयं संयोज्य, एकंवेति केचित्। केशादीन् परिहृत्य, जलेनपेषयित्वा, अग्रेणाऽग्रं पुछेनपुञ्छंकृत्वा, ऊर्ध्वभागे तत्पटविस्तारार्धाऽऽयतं शूर्पाकारमग्रं, कृत्वा, पटस्याधोभागे तद्विस्ताराऽर्धाऽऽयतविस्तारौ पादौ मध्यादाप्रान्तं क्रमात् कृशौयुक्तितः कृत्वा, अग्रादधः पादोध्र्वे च तिर्यग्यष्टिं वैणवीम्अन्यैः शुभैवृक्षैर्वा, तत्पटविस्तारायामा मंगुलाग्रपरिणाहां योजयेत्।

                           ध्वजपटे लेख्यगरूडलक्षणम् 
     एवं क्रुतध्वजपटमध्ये गरुडं मूलबेरस्य बाहुसमं कर्णान्त्ं स्तनान्त्ं नाभ्यन्तं शुध्द्ध्दारसम्ं पादाधिक् मर्धाधिक्ं पादहीन् मर्घहीन्ं वा गर्भगेइस्चार्ध्ं त्रिपाद्ं सम्ं वा एतेष्विष्ट्मानेन नवतालविभागेनव्:-वामपाद्ंसमाकुंच्य्:अपक्षीण्ं ट्क्षिण्ं किंचित्प्रसार्यस्थित्ं; द्विभुजंप्राश्चलिं पक्षद्वययुत्ं सुवर्णवर्णन ललाटे ताम्रचूड्ं नासाग्रं भ्यायवर्ण्ं करपादतलं स्त्काभ्ं नकदःशन्ं श्ंकाभ्ं एवं पंचवर्णयुत्ं सर्वाभरणभुषित्ं सुमुखा ख्क्योरगारूददक्षिणभुज्ं कौबेरमकुटोज्वलं शुकश्र्यामवाससं समेखल किंकिणीजालयुतं हारांगदनृपुरकिरिटसहितं जवेनब्रह्मलोकाद्देवानुत्सवार्थमाहृयं तं च लेखयेत् |
    तस्धोर्ध्वेचोभयो: पार्श्वॅयोश्चक्ररांखौदीपधरौ चामरे उपरिछत्रम् अष्टमंगमलान् धूपदीपपात्रे घंटां चंद्रसूर्यो सनकसनत्कुमार्रो च अन्या-निवर्णचिहूनि  अधस्तात्पूणंकुभांकुरांश्च् लेखयेत् | अन्यत्र पटं स्रर्व्ं क्रुष्णोन परिपूरयेत्|
    ध्वजदंडायामं षड्भागं पश्चभागं चतुर्भागं वा क्रुत्वा एकांशां वैणवीं यष्टिं संग्रुह्म्;दंडाग्रयज्नोत्कव्रुक्षै सन्यैरशुभैर्वा द्वितालायामानि तडण्डाई-विस्ताराणि मध्ये छिद्रमुतानि यष्ट्चाधाराणि त्रीणि समाहूत्य;अचलानि संयोजयेत्|
     तेषामग्रे यष्टियोजनार्थ सुषिरं कृत्वा दंडाग्रे यमं यमद्वयं वा वैणवर्माधिक्ं य्ंत्र् बलय्ं क्रुत्वा तत्रैकमाधरं तदर्ध् श्च्क्र्ं तयोर्मध्ये चैक्ं क्र्मेण् संयोज्यतयद्यग्रे द्विभाग त्रिभार्ग वा हित्वा यन्त्रवलयं ताप्रेणाऽऽयसेनवा कृत्वा संयोज्य ध्वजदंडद्विगुणायामां अंगुलम्रपरिणाहांत्रिवृतां तन्तुना रज्युं कृत्वा, संयोजयेत् । दण्डं प्रक्षाल्यः दर्भमालया बेष्टयेत् ।