पृष्ठम्:विमानार्चनाकल्पः.pdf/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

208 विमानार्चनाकलपे महाशास्त्रे वृत्तं वा, पद्माकारंअष्टदलैरावृतं कृत्वा, सुदृढं संयोजयेत्। अत्राऽनुप्त सर्वं-शिल्पिशास्त्रेत्कविधिना किरयेत्|

   अथवा नवतालेन चक्र्ं मानांगुलेन समांगुल,नवांगुल्,मेकाद्ःशांगुल्ं वा,द्विभुज्ं,प्रांजलीक्रुत्यस्थित्ं,किरीटाद्याभरणान्वित्ं,विभागैकभागं,पीठं, तस्योपरिभागे चक्रविस्तारं मानांगुलेन द्वादशांगुलमुत्तमं, नवांगुलंमध्यमं; षडंगुलमधमम्। अन्यत्सर्वं पूर्ववत् । तस्यशिरश्चक्रंसंयोज्य सुदृढंकुर्यात् ॥
                          चक्रप्रतिष्ठा 
  अथ चक्रस्यप्रतिष्टां वक्ष्ये-शुझे कर्तुरनुकूले नक्षत्रे कुर्यात्। तद्दिना त्पूर्वम्ंकुरानर्पयित्वा,तच्चक्र्ंस्ंःशोध्य,वास्तुहोम्ं हुत्वा,पर्यग्नेपःश्चगव्याभ्यां संशोध्य, पुण्यार्ह कृत्वा, जले गव्ये कुशोदके च प्रत्येकमधिवासयेत् । प्रतिमाचेत्। पूर्ववदक्षिमोचर्न तन्मन्त्रेणकारयेत्। 

܀ अधिवास्य, आलयाभिमुखे यागशालां कृत्वा, तोरणाचैरलंकृत्य, तन्मध्ये शय्याबेर्देि चक्रस्याऽध्यर्धविस्तारांततृतीयां (तुरीया) शोत्सेर्धा चतुरश्रां क्रुत्वा; तत्प्राच्या मोपास्नाग्निकुण्डं,तत्प्राच्यां स्नाप्नःश्वभ्र्ं च क्रुत्वा; पूर्वेध्युरपराह्ले अधिवासगत्ं चक्रमादाय,शुध्दोद्कैस्स्ंस्नाप्य्;आलयमावेइय्;यज्नलयात्पश्चमेविष्टरे प्राड्ःमुक्क्ं स्ंस्थाप्य; आधार्ं ह्रुत्वा;चतुराढक संपूर्ण खूण्डस्फुटितकालरहितं कुंभं संगृह्य; तलुनापरिवेष्ट्या, अद्भिः प्रक्षाल्य अद्भिरापूर्य; वस्त्राभ्यां वेष्टयित्वा; पश्चरत्नानि सुवर्णं वा पत्रायुधांश्च विक्षिप्य, चक्रस्याऽभिमुखे धान्यपीठे सन्यस्य, च समादाय स्नपनश्वभ्र प्रतिष्ठाप्य; सप्तभिः कलशैः तथैवाऽभिषिच्य; वस्त्रधैरलंकृत्य, शय्यावेद्यां धान्योपरेि पज्नःशयनानि पश्वस्त्राण्यास्तीर्य कुंभं चक्रं च समारोप्य; तदैवप्रतिसरं बध्वा; तन्मंत्रेणशाययित्वा उत्तराञ्छादनं कृत्वा, तथैवहौत्रप्रशंस्य; चक्रादि पश्चायुधान् मूर्त्तिमन्त्रैस्समावाह्म; आवाहन क्रमेण जुष्टाकार स्वाहाकारौ कृत्वा, वैष्णवं सौदर्शनं चक्रगायत्रीं च, अष्टोत्तरञ्शतमावृत्यहुत्वा, रात्रिशेषं व्यपोह्म; प्रभाते स्नात्वा; आलयमाविश्य; चक्रमुत्थाप्य, अभ्यच्र्य मुहुत्तै समनुप्रामे यजमान आचार्यादिभ्यो दक्षिणदद्यात, कुंभं चकं च समादाय, आलयंप्रदक्षिणीकृत्य; अभ्यंतरे मुखमंटपे