पृष्ठम्:विमानार्चनाकल्पः.pdf/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटल: 50

पाद्याद्यैरर्चयेत्|प्रण्वपूव्ंगायनज्यैव् म्रुदादि द्र्व्याणां न्यास्ंक्रुत्वा,तत्तर्दाधदैव्ं                      समाराध्य; पवमानाद्येर्देवं संस्नापयेदित्येके ॥
     ध्रुवाचबेिरस्नपून्ंचेन्मुखमंटपे देवालयाभिमुखे स्नपनालयं कृत्वा;

अलंकृत्य, पूर्ववत्पश्विंशतिभागं कृत्वा, तन्मध्ये द्रोणद्वयपूर्णकुंभं सूत्रेणवेष्टयित्वा; वस्त्रेणाऽऽवेष्टयः अद्भिरापूर्य, सुवर्णनिक्षिप्य, तस्मिन्सर्वतीर्थजलमभ्यर्च्य; निधाय; तं परितः पूर्ववन्मृदादि द्रव्याणां न्यासं कृत्वा; अधिदेवमाराध्य, देवेशंपरितः पीठोध्र्वे पूर्ववजयादीनभ्यच्र्य, कलशानादाय; अभ्यंतर्र प्रविश्य; तथैवस्नापयेत्।

      तत्तत्कुंभोदकेन अतोदेवादिभिस्संस्नाप्य अलंकुर्यात् । एष विशेषोऽन्यत्सर्वं समानम् । अथवा बिंबमादायः कनिक्रदादिना अालयंप्रदक्षिणीकृत्य; अास्थाने संस्थाप्यः शुद्धस्नपनविधिना संस्नाप्यप्रभूतंनिवेदयेत् ॥
      इति श्रीवैखानसे मरीचिप्रोसे विमानार्चनाकलपे स्नपनविधिनमि एकोनपंचाशत्तमः पटलः ||४९||
                       अथ पवाशतम: पटल:

.. अथोत्सवञ्चूक्रम् सौवर्णं राजतं ताम्रं आयस्ं दारवं वा कृत्वा, मुानांऽगुलेन, मात्रांगुलेन वा; ध्रुवबेरस्य, कौतुकस्यवा, देहलब्धांगुलेनवा, षोडशुंऽगुलं, द्वादशांऽगुल, मष्टांगुलं वा; समवृत्तं, तस्यापरपदृविस्तारं त्र्यंगुलं, दूव्यंगुलम्, एकांगुलं वा; तन्मध्यघनमेकांगुलुम्, आरकूटस्यूविस्तारं ज्यंगुलं, द्रव्यंगुलं वा, पद्मं, सविशेषम्रयामम् अरणिवेणुपत्रसमानि, चतुरश्राणि वा, चतुर्वेिशंत्यर मुक्तमं, विंशत्यरंमध्यमं, षोडशारमधमम् । न्मून्धंपाश्र्वयोश्ध ज्वालायामंत्र्यंगुलं, प्रभाज्वालासमज्वालावा, तत्पूट्टमध्ये वल्लीसमचतुर्लेक्कायुह्ःश्ऱीत, तस्याधस्तात्पलूक; कुंभतापीधुयुगांगविस्तारोछयाः षण्मात्रायता, उभयोः पाश्र्वयोः द्वौसिंहौ चक्रमुद्धहन्ती वा कारयेत्। दन्त द्रव्येण सहजिमेवकुर्यात्। अंथवा चन्दनेन वृक्षेण वा कुर्यात्।

         दण्डायामं चक्रायामात् त्रिगुणं, द्विगुणं, समं वा; षोडशूांऽगुलं, द्वादशांगुल, नवांगुलंबा, मूलनाहं: तदष्टांऽशोन्मग्रन्रह्मे; मूलादूध्र्वक्रमात् कृशदंडादधस्तात्पीठं चतुरंगुलोन्नतम्, अष्टांगुलोन्नतविस्तारायामं, चतुरश्रं,