पृष्ठम्:विमानार्चनाकल्पः.pdf/240

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2O6 विमानार्चनाकल्पे महाशास्त्रे

   उत्तरद्वारपूर्वे 'चित्र्ंदेवाना' मिति सर्वाषध्यूदक्ं सन्यस्य,तस्मि-त्रादिल्यम्, उपस्नाने अप्सरसश्च आवाह्म अभ्यच्र्य, चल्बारिश्रृंगेति सर्वोषध्युदकेन स्नापयेत् ।
    पंज्चगव्यादिद्रव्याणामन्तरे चोष्णोदकेन स्नापयेत् । 
    तत्तद्द्रव्यान्तेपूर्ववस्त्र्मविस्रज्य अन्यद्वस्त्रंपरिधाप्य अष्टोपचारैरभ्यर्च्यः करकोदकेन तत्तद्द्रव्यंप्रणवेनप्रोक्ष्यः आदाय; देवं सकृत्प्रदक्षिणं कारयित्वा; अभिषेकं कुर्यात्।
  यमनीलयोरन्तरे 'इमास्सुमनस' इति पुण्यपुष्पाण्येकस्मिनपात्रेस्ंग्रुह्म विन्यस्य; तेषु धातारमभ्यर्च्य; धाताविधातेति देवमाराधयेत् ।
    नीलवरुणयोरन्तरे 'वन्ध्योन एष' इति जातीफलचूर्णवेन्यस्य; तस्मिनचक्रमभ्यचर्य; ‘ऋचो यजूंषी’ (र्वै०म॰प्र०१) ति चूर्णेन स्नापयेत्|
    वरुणोदानयोरन्तरे ‘एतेशत' मिति अश्वत्थादि कषायचूर्णं 'वारीक्ष्चतस्र्’ इति नादेयादि तीर्थतोयं च विन्यस्य, कषायेषुव रुणंतीथेंषु सुब्रह्मण्यं चाभ्यर्च्य; ‘स एषदेव' इति कषायेणोद्वर्त्य ‘ससर्ववेत्ते' ति तीर्थोदकैः स्नापयेत् । -
    सोमोदानयोर्मड्ये ‘रुद्रमन्य'मिति सिंहादि वनौषधीः विन्यस्य; तेषु रुद्रमभ्यर्च्य, ‘सामैश्शतांग’ मिति वनौषधिभिर्मार्जयेत् । 
    नीलपंक्तीशयोर्मध्ये 'सिनीवाली’ ति हरिद्राचूर्णं सन्यस्य; तस्मिन् देवसनाभिमभ्यच्र्य, अतो देवादिना हरिद्राचूर्णन स्नापयेत् । 'इमे गंधा'इति ईशसोमयोर्मड्ये हरेणु पूव्ं सर्वग्ंधचूर्ण्ं सन्यस्य्, तस्मित्रिंद्रमस्यचर्य;

‘त्वंस्त्री' ति सर्वगन्धेनोद्वर्तयेत् ।

    अपोहिटाद्येरुष्णोदकैस्संस्नाप्य; आधमनंदत्वा; 'नारायणायविद्महे' इति एशान्यांप्लेतवस्त्रेत्तरीयाभरण यग्नोपवीत्ं शान्तस्यपक्ष्चिमे पालाशादि मूलगन्धान् तस्यपूर्वे जातिहिंगुलिकादि धातूंश्च सन्यस्य; प्लोते वस्त्रेत्वष्टारं, मूलगन्धे ब्रह्माणं, धातुषु दुर्गा, भूषणे षण्मुखं च, आराध्यः श्वश्भ्रस्यदक्षिणेपार्श्वे पीठंसन्यस्य; तत्रदेवं संस्थाप्य, ‘मित्रस्सुपर्ण' इति प्लोतेन विमृज्य; तेजोवत्से' ति वस्रं, 'सोमस्यतनूरसी' ति उत्तरीयं, 'भूतोभूतेष्वि' त्याभरणं दत्वा; पुष्पादिभिरलंकृत्यः ‘अग्निंदूत' मिति उपवीतं दत्वा, 'त्वं भूर्भुव’ इति मूलगन्धान् स्पर्शयित्वा, बुद्धिमता’ मिति धातुभिरलंकृत्य;