पृष्ठम्:विमानार्चनाकल्पः.pdf/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2O2

                             विमानार्चनाकल्ये महाशास्त्रे

द्वादशप्रधान द्रव्यन्यासार्थ व्रीहिभि स्तंडुलैवी गोलकोन्नतां, यथालाभोन्नतां वा वेदिं कृत्वा, बहिरिंद्रादि देवानां ततत्स्थाने द्वादशांगुलविस्तृतानि पीठानि क्रुत्वा,पश्चिमद्वारवामे पंङ्लीशस्य,उत्तरद्वारदक्षिणे विष्वक्सेनस्य च,पीठं क्रुत्वा,वेद्योपरिष्टादीशानांतं जयादीनर्चयेत्। धान्यवेदिं गायत्र्या प्रोक्ष्य ‘सुमित्रान’ (तै०आ०४) इति पङ्तिस्थलमुल्लिख्यः 'हिरण्यपाण' मिति प्रागग्रानुत्नराग्रान्वा दर्भानास्तीर्य,कलशानाह्रुत्य,त्रिगुणैकेनवासूत्रेण यवान्तर,मंगुल्यन्तरं वा,परिवेष्ट्रयाऽ; द्भिःप्रक्षाल्य, धारास्वि'त्युदकं गृहीत्वा, 'इदमापःशिवा' इत्युत्पवनं कुर्यात्। रात्रौ चेदग्निसन्निधौ जलंगृण्हीयात् । एकैकप्रधाना एकैकोपस्नानाश्वेति चतुर्विंशति कलशै: स्नपन मधमाधमम्। एतद्वारिग्रचूर्णसहितमित्येके । एकैकृप्रध्राना, त्रिस्त्रिरुपस्नानाश्वेत्यष्टचत्वारिंशत्कलशैः प्राक्करणैरनुकरणैश्चमहितं अधममध्यमम् । द्विद्विप्रधाना: समसमोपस्नानश्धे, ति प्रक्करणै रनुकरणैस्सामान्यद्रवैश्च संयुक्त मष्टोत्तरशतकलशैः स्नपनमधमोत्तमम् । एकैकप्रथानाष्टोपस्नानाश्वेति केचित्। शताष्टद्विगुणंमध्यमाधमम्, त्रिगुणंमध्यममध्यमं; चतुर्गुणंमध्यमोत्तमम् । । पञ्चगुणमुत्तमाधमं षड्गुणमुत्तममध्यमं, सप्तगुणमुत्तमोत्तमम् । चत्वारिंशिद्धयाधिकसहस्त्रकलशैस्स्नपनमुत्तमोत्तममित्येके। गन्धोदकेरूपस्नानकलशानापूर्य;सप्तभिः पञ्चमि स्त्रिभिर्वादर्भः कूर्चान् कृत्वा; कलशेषु प्रक्षिप्य;पिधानै रपिधाय; सोपस्नानान् द्वादश प्रधानान् द्वादशवखैरावेप्टेयेत् उत्तमम्। अष्टवस्त्रैरावेष्टयेन्मध्यमम्। सोपस्नान् द्वादशप्रधानांश्चतुर्वस्त्रैरावेष्टयेदधमम् । चतुर्वस्त्रैरावेष्टयेदधमम्।द्रव्याधिदेवान् तत्तत्पार्श्वे चैकादशविग्रहै,रष्टविग्रहैर्वाSर्चयेत्। 'प्रणवादिनमोन्तै' स्तन्तन्नाममन्त्रैः पूर्वंतोयं, ततः पुष्पं, पश्चात्तोयं च समर्पयेत् । षट् त्रयोविग्रहा: सर्वत्र सर्वेषामर्चनार्हा इत्येके । ।