पृष्ठम्:विमानार्चनाकल्पः.pdf/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः एद् द्वादशप्राधानद्रव्यसमीपे शुध्दोदक पोणान् कलशान् उपस्नानान् बिल्वपत्रकरवीरनंद्यावर्तपद्यकुमुदानि पुण्यपुष्पाणि।जातीफल कर्पूरोशीरमसूरदमनकमुग्दचणकानांचूर्णम्।अश्वत्थवटमधूकखदिरवञ्जुलाऽसनानांत्वक्चूर्णकषायम्। नदीतटाककूपपल्वलेषु तीर्थोदकानि! सिंहिनकुलव्याघ्रनन्दादित्यसाहयपाठ सहदेवीनां दूर्वावनौषधि हरिद्राणां चूर्णम् सुवर्ण च षड्भाग तण्डुलयुतहरेणु स्थैणेयक पत्राऽगरुयामाककचोर चैरुवालमांसिचन्दनैलालवंगकर्पूरोशीरस्थिरानारदसावन कुस्तुरूणां चूर्णंं सर्वगंधानां चूर्ण । पत्काशाऽपामार्ग भूर्जपत्र नंद्यावर्त करवीर पद्मकुशपत्राणांमूलगंधान्। जातीहिंगुलिक मनःशिलांऽजन गोरोचनधातूंश्च, पुण्यपुष्पाणि नानाद्रव्याणि प्रत्येकं समस्तं अर्धं यथालाभं वा, मृण्हीयात् ॥ नवं सूक्ष्ममहतंप्लोतंवख्त्र, मुत्तरीयं च सौवर्णाभरणानि मणि मुक्तामयं च यज्ञोपवीतं सौवर्णं तांतवंवाऽऽहृत्य । स्नानार्थान् संभारांश्च सँम्रुत्य, आढकपूर्णकलशान् तद्विगुणपूर्ण कलशान् तद्विगुणपूर्णकुंमान् तद्विगुणपूर्णघटान् तत्षड्गुण पूर्णामदधीनीं, प्रस्थपूर्णांश्वरावान् कलशानां पिधानानि यथोचितानि अन्यानि भांडानि खंडस्युटितकाळरहितानिनवानि च अाहरेत् । अथ देवालयाऽभिमुखे पश्चिमे चोत्तरे च ऐशान्यां वा, यथोक्तं स्नपनागारं मंटप, कूटं वा, प्रपां वा, कृत्वा, सर्वत्रवितानध्वजदर्भमालातरंगस्तंबवेष्टनाद्यैः, द्वारेषु तोरणपूर्णकुंभाद्यैरलंकृत्य; परितःप्रावरणं कृत्वा, अभ्यंतरं गोमयेनो पलिप्य; पिष्टतो ययुतेन सूत्रेण पश्चविंशतिभार्ग कृत्वा, तन्मध्ये चैकपदे स्नानवेदिं लोहोपलेष्टकादारु मृत्तिकानामन्यतमेन तद्रेरपीठाद्वहि: प्रतिदिकूभाग मष्टांगुलं, तालं वा, यथोचिताऽऽयामविस्तारां, समचतुश्रां, द्विमेखलां. लोहज़ां षडंगुलोत्सेधां, लोहज़ाद्विगुणांशिलां शिलाद्विगुणामैष्ठकां; ऐष्टिकाद्विगुणां दारवीं दारवीद्विगुणां म्रुनण्मयीं लोहृजोत्सेधां, पादुकादिकरणैर्युक्तां, वियुक्तां गोमुखे रसांऽगुलाऽऽयतवारिमार्गयुतां, मध्येगोलकाऽवगाढयुतां; तद्विगुणविस्तारां च; कारयति । तां वेदिं वस्त्रेणाच्छाद्य; कदल्यादि पत्रैराचाद्य; पोरतः कुशकूर्चान्विन्यस्य; तां परितोऽष्टौपदान् शय्यादेशं हित्वा; तद्बहिः षोडशभागेषु प्रागादि चतुर्दिक्षु चत्वारि पदानि द्वारार्थत्यजेत्। शेषेषु द्वादशभागेषु