पृष्ठम्:विमानार्चनाकल्पः.pdf/234

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

200 विमानार्चनाकल्पे महाशास्त्रे

   यदिने कर्तुमुद्योगः तहिनाल्पूर्व नवमे ससमे पंचमे तृतीये वा अह्नि अंकुरार्पणं कुर्यात् । अंकुरार्पणादूर्ध्व द्रव्याण्याहरेल् |
   नदीसस्य क्षेत्रतटाक दर्भमूलगजदंतोदृतगोविषाणोद्धत कुलीरवास वल्मीकेषुअष्टौमृदोयथालाभं वा गृण्हीयात् ।
   हिमवन्मेरुविंध्यविडूर वेदपर्वतमहेंद्रमहाहरिश्चंद्रशतशृंगान् एतान्कुलपर्वतान् अष्टौ यथाक्रमेण धूमस्वेतपीतरक्तश्यामनीलपिंगलकृष्णवर्णान द्वादशांऽगुलोत्सेधान् पश्चांगुलविशालान् अग्रेत्र्यंगुलविस्तृतान् चतुरश्रान् याज्ञित्कैर्वृक्षैः मृदा वा कारयेत् ।
    शालिव्रीहियवमुद्रमाशप्रियंगु तिलतिल्वसर्षपाणयष्तैधान्यानि सर्वालाभे यथालाभं वा आहृत्य , अंकुरार्पणोक्तधान्यानां अंकुराश्व , तदभावे दूर्वाग्राणिवा आहरेत् |
     श्री रूपो दकुम्भभेरीदर्पणमत्चयुग्मांSकुश शंखा वत्तीनि अष्टुमंगलानि यथाक्रमेण हेमार्क बिम्बफलस्वेतपीतरक्तसंखातिरक्तवर्णान् अष्टुंगुलीत्सेधान चतुरंगुलोच्छ्यपीठयुथान कारयेत् |
     एवं पंचप्राग्द्रव्यानि चास्तीर्य , पञ्चगव्यघृतमधुददिक्षीरगंदोधक अक्षतोदकफलोदककुशोदकरत्नोदकजाप्यो दकसर्षपोदकसर्वोशद्युधकानि द्वादश प्रधानानि षोडशांशं कृत्वा , "शुक्रमसी " त्यॆकाम्शम् घृतं "दधिक्रावण " इति दव्यंसंदधि , " आप्यायस्वे " ति त्रिगुनांशं क्षीरं ," शन्नो देवी " रीति वेदांशं गोमयं, सावित्र्यारसांशंगोमूत्रं, एवं योजयेत् एवं पश्चगव्यम् ।
    घृतमनतीतपंचदशाहं, पुष्पद्रवणिकं, फलद्रवणिकं वा, मधु,तदलामेनालिकेरजलं , मृणमयपात्रे नग्राहं गव्यं , नासुक्तंदधि ,साध्योदुग्धंक्षीरंश्रेष्ठं, पश्चगव्यादीनि प्रत्येकमाढकंतदर्ध यथालाभं वा संगृह्म, शेषं जलेन पूरयेत् । .
     जलपिष्ट चंदनादि गं में गंधोदके र्षपव्रीहि तंडुलैर्युक्तं जलं अक्षतोदकं , कदलीपूगपनसनालिकेरमातुलिंगाध्यैः फलैर्यथालामैयुक्तं फलोदकं , चन्दनाध्यमष्टांशादहीनं प्रक्षिपेत् । कुशैस्सहतंकुशोदकं, नवरत्नैः पंचरत्नैर्वाऽलाभे सुवर्णेन वा संयुक्तं रत्नोदकं, अतोदेवादिभिः षड्भर्मत्रैः प्रणवशतेनाऽभिमंत्रितं जप्योदकं ओषधयः फलपाकांताः सर्वैः त्रिभिरधिकैर्वा संयुक्त सैवौषध्युदकें।