पृष्ठम्:विमानार्चनाकल्पः.pdf/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटलः 48 199

                            आग्रयणविधिः 
   अथ देवेशस्याग्रयणविधिं वक्ष्ये - शुभे मुहुर्ते कर्तुरनुकूलेनक्षत्रे शाल्यादीन्त्रीहीन् प्रियंग्वादि धान्यानि वा आहृत्य आलयमंलंकृत्य, शुचौदेशे सर्वोपदंशान् पयोदधि घृतगुलान दीपार्थ तैलं च , कदलीचूतपनसनालीकेरपूगफलानि मरीचादीकपूर्व हरिद्राकदालीशाकान् वितत ताम्बूलकदलीपत्राणि नवानि वस्त्राणि, विविधानि पुष्पाणि च, संगृह्म; अाचार्योयजमानश्च वैष्णवैस्सहः सर्ववाद्यसमायुक्तं सर्वालंकारसंयुक्तं, अमितं चक्रं वा पुरस्कृत्य, ग्रामंप्रदक्षिणीकृत्य, आलयंप्रविश्य, अभिमुखे शाल्यादीन् सन्यस्याऽभ्यच्र्य,देवमान्य , धान्यसंग्रहणंकृत्वा , हविष्पाकोक्तविधिना धान्यानि संशोध्य , अवधातं कृत्वा ,संशोध्य , तंडुलान्द्विस्रिश्रवतुर्वाद्रिस्संक्षाल्प नालिकेरगुलमरीचजीरकैर्मिश्रीकृत्य, निधाय, पश्चाद्धर्वीष्यपि बहूनि सर्वेपदंशांश्च नेवा स्थाप्य, अष्टोपचारें रभ्यच्र्य,पात्राणिसंशोध्य, अधिदेवमाराध्य, पुनःप्रक्षाल्य, अभिपाच्यतंडुलान् प्रक्षिप्य, 'देवस्यत्वे' ति घृतेनाभिधार्य, 'अतो देवादिना अभिमृश्य 'आप्यायता' मिति निवेदयेत् ।
  आचमनमुखवासं च दत्वा, यथाविधि प्रभूतं हविर्निवेदनं च कृत्वा, नित्याग्निकुंडेचुल्यां वा वैष्णवं, श्रीभूमि देवत्यं, तदालयगतपरिषद्देवानां मूर्तिमत्राश्व, हुत्वा, परिषद्देवेभ्यो निवेद्यशक्तश्वेद्वलिदानं कारयित्वा, देवस्य निवेदित तंडुलान्भक्ताः ब्राह्मणादयः प्राश्नीयुः, एवं आग्रयणं विष्णेर्यःकारेयत् । सोपि धनधान्यसमृद्धिमाप्नोति इति विज्ञायते ॥
    इति श्रीवैखानसे  मरीचिप्रोक्ते विमानार्चनाकल्पे सुद्धस्नपना ऽऽग्रयणविधिर्नाम सप्तचत्वारिंशाः पटलः ॥४७॥
                      अथ अष्टचत्वारिम्शह् पटलः
       अथ देवेशस्यस्नपुनविधिं वक्ष्ये - प्रतिष्ठान्ते चोत्सवांते अयने विष्णुव्यतीपाते अन्यसंक्रमणेष्वद्वान्ते  युगांते राहुसम्प्लवे गुरुशुक्रोदये मासर्क्षेषु विष्णुपंचदिनेषु राज्ञोग्रामस्ययजमानस्य च जन्मर्क्षे अनावृष्ट्यां महाव्याधिकोपे अन्यस्मिन् काम्ये च देवेशस्य स्नपर्ने कारयेत् ।