पृष्ठम्:विमानार्चनाकल्पः.pdf/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

198 विमानार्चनाकल्ये महाशास्त्रे देवस्य मूर्धादिपादपर्यन्तं, ‘त्रिदव' इति संधौसंधौसंयोज्य, पादयोः प्रक्षिपेत्। वस्त्रादीनि विमोच्य, 'परिलिखित '

मिति आम्लेन संशोध्य, सूक्ष्मसिकताभिः ‘विष्णवे नम' इति यथा बिंबशुद्धिस्तथाशोधयित्वा, ‘वारीश्चतत्त्र' इति शुद्धोदकैरभिषिच्य, पूर्ववद्धौतेन वस्त्रेणाऽऽच्छाद्य, पाद्याचमनं दत्वा, कपूरादि परिमलैर्युक्तेन
हरिद्रापिण्डेन सिनीवाली' तेि देवस्य सर्वागमालिप्य, पूर्ववच्छुद्धोदकैरभिषेचयेत्।
         पुनस्संशोध्य, आचमनंदत्वा, वस्त्रमाल्यापैर्विभष्य, नमो वरुण:शुद्ध इति क्षीरिण उष्णोदकैर्वा अभिषिच्य भूरानिलय इति गंधतोर्यै पुनस्संस्नाप्य पूर्ववदूस्त्रमाल्यादिभिरलंकृत्य,'अग्निम्दूत' मिति उपवीतं "सोमस्यतनूरसी " त्युन्तरीयं च , दध्यात् | इदं  ब्रह्मपुनीमह  इति देवस्य इस्तयोः पवित्रं , संयोज्य ,' तद्विप्रास ' इति चन्दनेन सर्वांगमालिप्य, पाध्यादर्यामभ्यर्च्य , देवेशंप्रणम्य , सहस्त्रधारामभ्यर्च्य पूर्ववत्सहस्रधारयाभिषेचयेत्। अलाभे षोडशादि चतुरन्तं यथालामं कुंभोदकैः ‘वसोः पवित्र'मिति, पुरुषसूक्तेन वा, अभिषेचयेत् । तत्तत्काले चतुर्दिक्षु वेदानध्यापयेत् । स्तोत्रैःजयशद्वैः नृत्तगेयवाद्यश्च घोषयत्। पुनःशुद्धोदकैरभिषिच्य, वस्त्रमाल्यादीनि विमोच्य, अंगंप्रति ‘मित्रस्सुपर्णी’इति प्लोतेन विमृज्य, धातैवस्त्राणोऽऽछाद्य,पाध्याचमनं दत्वा , पुष्पांजलिं दत्वा, शकुनसूक्तेन देवमुद्रुत्य , पूर्ववन्मंटपे पीठे सन्यस्य, वस्त्राभरणगन्धमाल्याद्येरलंकृत्य, पाद्याद्यध्यन्तमभ्यच्र्य,दूवीक्षतगन्धपुष्पाण्येकपात्रे संगृह्म देवस्यपुरतः संस्थाप्य ,सोमम्भ्यर्च्य ,हस्ताभ्यां गृहीत्वा, विष्णुगायत्र्या मकुटोपरि त्रिःप्रदक्षिणमावर्त्य, पुरत निक्षिपेत् । पश्चाद्रक्षादीपविधानेन रक्षादीपं कारयेत्। तत्काले "  देवस्यत्वे " त्यादर्शं  दर्शयित्वा अणरुक्षरेण देवस्यछत्रचामर परिच्छदादीनि योजयित्वा विनोदमपि कारयेत्।
        शकुनसूक्रेन देवमुद्वत्य, हविर्निवेदनस्थाने भूरसीत्या दिनाप्रतिष्टाप्य आसनाध्यैरूपचारैरभ्यर्च्य , पानीयाच मनमुखवासं दत्वा, देवेश मुद्रुत्य ,  पूर्ववन्मंटपे पीठे सन्यस्च , वस्त्रमाल्यादीनि विमोच्य , अन्यैर्वा स्त्रमाल्याध्यैरलंकृत्य, अपूपादीनेि भक्ष्याणि भोज्यानि विविधानि पकान्यपकानि च विष्णुगायत्र्या अष्टाक्षरेण वा निवेदयेत्। पूर्ववत्पाद्याच मनमुखवासौं दत्वा ,यानमारोप्य , आलयं प्रदक्षिणीकृत्य , देवागारं प्रविश्य , पूर्वस्थाने न्यसेत्। अर्चनंचेजीवस्थाने प्रतिष्ठाप्यार्चयेत्।|