पृष्ठम्:विमानार्चनाकल्पः.pdf/231

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 47 197

                                अथ सप्तचत्वारिशह् पटलः

                                    शुद्धस्रपनविधिः 
      अथ शुद्धस्नपनविधिं वक्ष्ये - नित्याचनायां स्नपने चोत्सवे अन्यक्षेषु पुण्यक्षेषु च, शुद्धस्नपनं समाचरेत् । स्नपनद्रव्याणि संभरति, देवागारं प्रविश्य, देवस्यपादयोः पुष्पां जलिं दत्वा, 'परंह’ (वै०म०प्र०८) इति हस्ताभ्यांदेवमादाय अलंकृते मंत्तपेपीतेः प्रतद्विष्णु रीति संस्थाप्य, पात्रे परिच्छदादिपरिवृतं राजवदुपचारं कारयित्वा "त्रीनिपदा" इति इंद्रो ऽभिमन्ते' ति देवस्य पादौ प्रक्षाल्य, ‘विष्णुर्मारक्ष' त्विति धौतेन विमृज्य, विष्णवे नम' इति पुष्पांजलि दत्वा,'शन्नोदेवी' रित्याचमनं ददाति अष्टाक्षरेण मुखंपाणी च धौतेन विमृज्य, 'धृतात्परीति मुखवासं, प्रदाय, विविधै:स्तोत्रैर्मुक्तगेयवायैश्व विनोदं कारयेत्। मुख्यंगौण च ज्ञात्वा, देवेशं प्रणम्य, वस्त्राभरण  गंधमालयाभरणादीनि विमोच्य "वसोः पवित्र " मित्यनेन वाससाऽऽच्छाद्य, मुखवासंनिवेद्य तत्काले वैष्णवैर्मत्रैर्जयशद्वैश्च स्तुत्वा,देवेशं प्रणम्य, कार्यं विज्ञापयेत् । 
   पूजकः स्वमयेव  श्रावयेत् | तद्वाक्यं विष्णोर्वाक्यमिति  स्मृत्वा सर्वसमाचरेत् |पुनःपुनः मुखवासं निवेद्य ,विष्णुगायत्र्याधौतेन वस्त्रेण देवस्यस्कंधं समाच्छाद्य , अभावे नव वस्त्रेण, "अतो देवा " इत्यलकान्विकीर्य इदं विष्णु  रीति अलकशोदनं कृत्वा तैले सोममभ्यर्च  त्रीनिपदे ति तैलं शिरसि संस्त्राव्य, ' सोमं राजान' मिति मर्दीयित्वा , " विष्णोः कर्माणी "त्यावत्याऽऽवर्त्य करोति । अलकान् संबध्य, तद्विष्णो:परमिति परिमिलैः पुष्पमाल्यैरलंकृत्य करौप्रक्षाल्य, स्कंधाद्वस्त्रंविमोच्य," तव्दिप्रास "इत्यंगे अभ्यंजनं कृत्वा, तच्छेषंभक्तेभ्यःप्रदद्यात् । ‘विष्णोर्नुक' मिति शालिपिष्टेन देवेशं परिमृज्य , "तदस्यप्रिय"मितिवर्त्रेणाद्रैणाविमृज्य सकुनसूक्तेव देवमादाय , " प्रतद्विष्णुस्तपत " इति स्नानपीठे , देवसस्ताप्य , पूर्ववप्तादौप्रक्षालय , सौवर्णस्साधनैशचुतपत्र  सिराभिर्वा "परोमात्रया विचक्रम" इति दन्तधावनं तालुशोधनं च, भावयति । पूर्ववदचमनं दद्यात्।
     एकादश्यां, पर्वणि, नवम्यां, अष्टम्यां च, वजयेत् । तासु कुर्याचेत, राजशत्रु परिपालन ग्रामयजमानयोर्भयप्रदं भवति । दूर्वाक्षतपुष्पाणि