पृष्ठम्:विमानार्चनाकल्पः.pdf/230

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 196 विमानार्चनाकलपे महाशास्त्रे

उस्तवे देवेशं ये सेवन्ते, तेषां भक्तानां ब्राह्मणानां शिरस्सु हरिद्राचुर्णतैलं च, विनिक्षिपेतू। आलयमाविश्य, आस्थानमंटपे संस्थाप्य, स्नपनोक्तविधिना शुद्धस्नपनविधिनावा स्नापयेत् । महाहविः प्रभूतं वा निवेद्याऽलंकृत्य,आलयंप्रदक्षिणीकृत्याऽर्चास्थाने संस्थापयेत् । एतेन उत्सवेन सर्वप्रजावृद्धिः विजयः कीर्त्तिश्च, भवति । इष्टान् कामानवाप्नोति । विष्णुलोके महीयते

                               प्रोष्ठपदपूजा 
        प्रोष्ठपदे मासि अपूपादीनि भक्ष्याणि यो निवेदयति ससंवत्सरनिवेदन फलं लभेत् ॥
                               आश्वयुजपूजा
         आश्वयुजिमासि नित्यं मुखवासं यो दद्यात् ससंवत्सरमुखवास दान फलं लभेत ॥
                               कार्तिकमासपूजा 
         कार्तिकि मासि देवेशस्य यो दीपं दद्यात्, ससंवत्सरदीप दानफलं लभेत् ॥
                               कृतिकादीपोत्सवः 
         ततः तस्मिन्मासे कृत्तिकानक्षत्रयुक्ते वियुक्ते वा पर्वणि दीपंकुर्यात् । देवालयं संशोध्य, पैष्ट्या भूमिमलंकृत्य, देवंविशेषतोऽभ्यच्र्य, उत्सवस्नपनादीनि पूर्ववत्कारयेत् । सायाह्ने बहुदीपार्थं घृते तैलंवाऽऽहृत्य अस्तं द्दीप्य, तथा मुखमण्टपे तदद्वारे च दीपमालां कारयेत, प्रथमावरणे द्वितीये तृतीये चतुर्दश्रु, विदिक्षु च, दीपकूटान् कृत्वा, दीपानुद्दीप्य, दीपपात्रे महदीपं, उज्वाल्य, अधिदेवमाराध्य पश्विमे दीपमंटपे संस्थाप्य, शुभ्राज्योति' (वे०म०प्र०८) रिति दण्डाग्रे दीपं संन्यसेत् । देवं चित्रकक्ष्याध्यैरलंकृत्य, अर्चावसाने अपूपानि प्रुथुकानिबहूनि निवेद्य,अन्यानि भक्ष्याणि निवेद्य, गुळेनमिश्रितानि देवेशाय निवेद्य, महाहविः प्रभूतं वा निवेदयेत् । एवं यः कुरुते स कीर्त्ति श्री विजयान् इष्टान् कामाँश्वाऽवाप्य, विष्णोर्लो केमहीयते इत्याहमरीचः ॥
   इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मासविशेषपूजाविधिर्नाम षट्चत्वारिंशः पटलः ॥४६॥ . . . .