पृष्ठम्:विमानार्चनाकल्पः.pdf/229

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६टः 46 SS रेवतीनक्षत्रे महीदेवीसहित देवपूजा तस्मिन्मसि रेवत्यां नहिदेवी प्रादुर्भूता,तस्यांदेवीभ्यांसह देवेरां समविंरातिदिनैरम्यर्च्य,उत्सवस्न्पनादीनि कृत्वा प्रभूतं हविर्निवेदयेत् | विशाखायांपूजा विशाखानक्षत्रे देवं विशेषतोऽभ्यर्च्य, आम्रफलानि बहूनि पयसा सहपाचयित्वा, प्रनिवेद्य, प्रभूतं हृविर्निवेदयेदित्येके ॥ ज्येष्ठमासपूजा ज्येष्ठमासि स्नानतोयम् अमृतवत क्षौमं,सूक्ष्म कार्पास तंतुकृतं वावस्त्रं, देवेशाय योदद्यात्, सोप्येकहायन स्नानतोयदानफलं वस्त्रदान फलं च लब्ध्वा, चिरायुर्भवति ॥ आषाढपूजा आषाढे मासि विधिना अर्ध्यद्रव्याणि संयोज्य, यो दद्यत् ससंव त्सराऽर्ध्यदानफलं लभेत् ॥ श्रावणमासपूजा अथ श्रावणे घृतदधि च निवेद्य, स संवत्सर निवेदन फलं लभेत् । तस्मिन्मासे कृष्णाष्टमी रोहिणीयुक्ता, वियुक्ता वा, जयन्तीति कीर्थ्यते । तस्यां कृष्णार्चनं कुर्यात् । अंकुरार्पणंकृत्वा, तद्रात्रावर्चनावसाने कृष्णमलं कृत्य, आस्थानमंटपे संस्थाप्य, परितः प्रावरणं कृत्वा, नृत्तगेयवाद्यै र्विनोदं कारयित्वा, स्तोत्रैर्जयशद्वैश्च संस्तूय, (स्तुत्य) पटमुद्धत्य, पुष्पाण्यवकीर्य, वस्त्रमाल्यादीनि, विमोच्य, धौतवस्त्रेत्णाऽऽछाद्य, पाद्याद्यैरभ्यर्च्य, तैलाभ्यश्चनं कृत्वा, शुद्धस्नपनविधिना संस्नाप्य, गोक्षीरं नवनीतं च, ‘शन्नो देवी' रिति निवेद्य,तांबूलं प्रदाय,पुष्पांजलिं दद्यात् | निवेदितंक्षीरम् अप्रजाः स्त्रियःपिबन्ति, ताःपुत्रवत्यो भवेयुः । तस्मिन्काले पूर्ववत्प्रतिसरं बध्वा, शयने पंचशयनानि वासांसिवाऽऽस्तीर्य, प्रतिसरंबध्वा, (देवं) शाययीत । प्रभाते स्नात्वा, देवमुत्थाप्य, अष्टोपचारैरभ्यर्च्य, अलंकृत्य, उत्सवोक्तक्रमेण ग्राममालयं वा प्रदक्षिणं कारयेत् ।