पृष्ठम्:विमानार्चनाकल्पः.pdf/227

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t: 45 93 समासीनोध्यायन् अष्टाक्षरमंत्रं यथोक्तविधिना अन्यामृचं वैष्णवीं यथाकामं जप्त्वा, वेदाध्ययनं च कारयेत्। अथवा वैष्णवींगाधां (कथां) वा श्रावयेत्। मध्याहे साये च स्नानादीनि कृत्वा, रात्रौसर्व भोगरहितो देवंध्यायन्नासीत, शयीत वा, द्वादश्यां प्रभाते स्नात्वा, देवेशस्य महतींपूजां कृत्वा, गौल्यं हविर्निविद्य,पानीयाचमनमुखवासं दत्वा,आचार्यो हस्ताभ्यांपुष्पमादाय‘सहस्रशीर्ष, मेकाक्षरं, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च, जत्प्वा; प्रतिमंत्रं पुष्यांजलिं बहुशॊ दद्यात्। तथैवार्चकाः परिचारकाश्व दक्षिणपश्चिमोत्तरेषु स्थित्वा पुष्पांजलि दद्युः। तत्कालेचतुर्दिक्षु वेदानध्यापयेत। यजमानो नृत्तगेय वाद्यैर्विनोदं कारयित्वा, स्तोत्रैर्जयशद्वैश्च, संस्थूय आचार्याय दक्षिणां दत्वा, वैष्णवान् संपूज्य अष्नियात्। अस्मिन्मासे नित्यंगौल्यंहवि र्निवेदयेदिति केचित्। एतेन संवत्सरेयत्न्यूनं तत्सर्वं पूर्णस्यात् । संवत्सरार्चनफलं लभेत् । पौषमासपूजा पौषे मासे पुण्यनक्षत्रे क्षीरं गव्यं देवेशाय निवेदयेत् । सोपि संवत्सर फलं लभेत् । तस्मिन्मासे ऋक्षपर्वणिदेवेशस्योत्सवस्नपनादीनि कारयेत् । माघमासपूजा - माघमासे देवाय अगरुकोष्टावैर्धूपं दद्यात्। सोपि संवत्सरं धूपदान फलं लभेत् । पूनर्वसुपूजा अस्मिन्मासे पुनर्वसौ राघवस्योत्सवं, स्नपनादीनि कारयेत् तदर्थं पूर्ववदंकुरापणं कृत्वा, पूर्वरात्रौ प्रतिसरोत्सवं कारयित्वा, सौवर्णं, राजतं, ताम्रं, वा प्रतिसरं कृत्वा, सौवर्णे रजते ताम्रे कांस्येवा पात्रे शालितंडुलानि प्रक्षिप्य, नववस्रोणाछाद्य, उपरि प्रतिसरंसन्यस्य,तस्मिन् शेषमभ्यर्च्य,शांतं गरुडं, हनूमन्तं वा, अलंकृत्य यानमारोप्य,सर्वालंकारैर्नृत्तगेयवाद्यैर्धूपदीपैश्व, संयुक्तं, ग्राममालयं वा प्रदक्षिणीकुत्य, शयनस्थानेपश्चशयनानि वासांसि वा आस्तीर्य, देवमारोप्य, अभ्यर्च्य, पुण्याहान्ते पूर्ववत्प्रतिसारं बध्वा, शाययेत् | देवेनसह देवीं शाययेत्। लक्ष्मणभरतादीन् पृथगेव शाययेत्। प्रभाते स्नात्वा देवमु त्थाप्य, अलंकृत्य, ग्राममालयं सर्वालंकारसंयुक्तंअः ,प्रदक्षिणं