पृष्ठम्:विमानार्चनाकल्पः.pdf/226

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

92 विमानार्चनाकल्पे महाशास्त्रे कालस्य दशभारं, यथाभारोपदंशैर्युक्तमुत्तमोत्तमम् । तथाऽष्टभारमुत्तम। मध्यमम्,सममार भुक्तमाधमम्,षड्रंभामध्यमाक्तमम्,त्रिभारमधमोक्तमम्,द्विभारमधम-मध्यमम्,तथैकभारमधमाधममित्येके |

4.

፩ጅ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवविधार्चना विधिर्नाम पंचचत्वारिंशाः पटलः ||४५|| अथ षट्चत्वारिंशः पटलः विशेषपूजाविधानम् .. अथ मार्गशीर्षादिमासेषु मासनक्षत्रेषु विष्णुपश्चदिने विषुवदयने संक्रमणेषु ग्रहणे अन्यस्मिन्पुण्य नक्षत्रे राज्ञः यजमानस्यवा, जन्मर्क्षेपि विशेषपूजां कुर्यात् । सर्वत्राऽऽलयंमृष्टसिक्तोपलेपनाद्यैस्संशोध्य, पैष्ट्चा भूमिमलंकृत्य, वितानध्वजदर्भमालास्तंभवेष्टनाद्यैरलंकृत्य,द्वारेषु तोरण कदलीक्रमु कांकुरोदकुंभाद्यैरलंकृत्य, ग्रामवीथिं च संशोध्य, प्रातस्संध्यार्चनान्ते चोत्सवबिंबमासाद्य, अभ्यर्च्य, निवेद्य, अग्रिकुंडे चुल्यां वा, अग्रिपरिषिच्य, आज्यमिश्रचरुणा तत्तिथिवारनक्षत्रदेवत्यं,वैष्णवं,श्रीमूमि देवत्यं,ब्राह्मं, रौद्रं, तदालयगतपरिषद्देवत्यं च, हुत्वा, ग्राम वीथ्यां बलिंनिर्वाप्य, ऐकाहकोत्सवोक्तक्तमार्गेण उत्सवंकृत्वा आस्थाने अर्चास्थाने वा, द्रोणद्वयादहीनैस्तंडुलै र्यथालाभोपदंशैर्युक्तं, हृविर्निवेदयेत्, एतदुत्तमम् । स्नपनोत्ताक्रमेणाऽष्टशताऽष्टचत्वरिंशबतुर्विशंत् द्वादशकलशैस्संस्नाप्य, अभ्यर्च्य, तथैवहविर्निवेदयेत् मध्यमम्। प्रातर्मध्याहे वार्चनावसाने देवं शुद्धस्नपनविधानेन संस्नाप्याभ्यर्च्य निवेद्य होमं जुहुयात् एतदधमम् । मार्गशीर्षद्वादशीपूजा मार्गशिर शुद्धद्वादशीमुद्देिश्य एकादश्यां आचार्यो यजमानश्ध त्रिषणवणस्नानं कृत्वा,आचम्य,संध्यामुपास्य,देवादीनध्दिस्तर्पयित्वा, ब्रह्मयज्ञं च कृत्वा, आलयमाविश्य, प्रदक्षिणं प्राणायामं च कृत्वा, देवाभिमुखे