पृष्ठम्:विमानार्चनाकल्पः.pdf/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 46 9. पूजकभन्योवीशशैषिकयोश्वहविर्विना द्वादशाजस्रदीपान्तन्त्रिगुणान् संध्यादीपान् पूजावेलनिवेदनं, द्विकालहोर्म, तथैवाऽनबलियुक्त, पश्चप्रकारस्थादेवाचनं, पूर्ववन्नृत्तगेय वाद्यैर्युक्तमुक्तमाधमम् । पूजकमुन्योरवताराणां च द्विकाल निवेदनं,द्विपश्चाजस्त्रदीपान्,तत्त्रि- गुणान् संध्यादीपान्, प्रातर्मध्याहयोश्शतं, रात्रीत्रिशतं, संध्यादीपान्, देवदासीभिर्भतैश्व(कृत) नृतगेयवाद्य संयुक्त, प्रातहींमं, मध्याहेअन्नबलियुतं, पश्चप्राकारस्थ देवार्चनं मध्यमोत्तमम् । अवाताराणामेककलनिवेदनं,स्तापनोत्सवबलिबेराणाम्,आढ- कहविर्निवेदनम्, अष्टाजस्त्रदीपान्, तत्त्रिगुणान संध्यादीपान् प्रातर्म ध्यहुयोरशीतिं,रात्रौ द्विरातं, श्रद्धादीपान्,चतुष्प्रकारस्थदेवारचनं नृत्तगेयवाघोर्युत्तं मध्यम मध्यमम्| कौतुकस्व हविर्द्रोणं तस्यार्धं तशेव्योः यथालाबं मौद्रिकगौल्यपयसाऽपुपानां निवेदनं,षडजस्त्र दीपान्,

तत्त्रिगुणान्,सध्यादीपान्,प्रातर्मध्याहुयोषष्टं,रात्रौ रातपंचारात् श्रद्धादीपान्,अन्यत्सर्वं पूर्ववन्मध्यमाधमम् | w

देवेशास्त्र द्रोणार्ध हवि: अर्धयामेचाऽऽढकं देवस्यार्धदेव्यो: स्नापनोत्सवबलिबे,राणां एककालनिवेदनं,सायंप्रातः पूजावेलानिवेदनं, चतुरोऽजस्त्रत्दीपन्, तत्त्रित्गुणान् संध्यादीपान्, प्रातर्मध्याहुयोश्वत्वारिंशातु', रात्रौरातं,शद्धादीपान्;त्रिप्राकारस्थ देवार्चनं,नृत्तगेयवाधैर्युक्तम्,अधमो- त्तमम् । देवेशस्याऽऽढकं हवि:, देव्योस्तदर्ध, त्रिकालं द्विकालं वा; स्नापनोत्सवबलिबेराणामेककालनिवेदनम्। एककालेपूजावेलानिवेदनं, गौल्यादीनि विना मध्याहे अन्नबलिहोमौ द्वावजस्रदीपौ तत्त्रित्गुणान् संध्यादीपान् प्रातर्मध्याहयोर्दश रात्रौदेवेशादिविंरातिं श्रद्धादीपान् नृत्तगेयविहीनं वाधयुतं, द्विप्राकारस्थदेवार्चनम्, अधममध्यमम् ॥ १ ॥ देवेशस्य द्विकालमेककालं वा, आढकंहवि: तदर्ध मध्यान्हे देव्योर्यथालाभंव्यंजनैर्युक्तं,एकमजस्त्रदीपं,तद्द्विगुणान् संध्यादीपान् यथालार्भश्रद्धादीपान् अन्यत्सर्व विनैकप्राकारस्थ देवार्चनम्, अधमाधममाहुः । । उत्कृष्टे चोत्कृष्टं कर्त्तव्यम्, अन्यथा महुत्तरो दोषो भवति, एकस्मि न्नालये देवेशादि देवानां एकाहस्चोक्तकाले नित्यंहाविरर्थं तण्डुलं एक