पृष्ठम्:विमानार्चनाकल्पः.pdf/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 विमानार्चनाकल्पे महाशास्त्रे

चतुर्दिक्षु पुरुषाद्यावरणत्रयदेवानां तत्तन्नाम्ना प्रणवादि नमोन्तेन पुष्पन्यासं करोति। गर्भालयगतान् देवान् धात्रादीन् द्वारदेवान् द्वारपालान् अन्यपरिषदश्च तत्तन्नाममंत्रेणाऽभ्यच्र्य, अभ्यन्तरंप्रविश्य, देवं प्रणभ्य, कर्माणी' ति दीपं, ‘त्रिर्देव' इत्यर्घ्यं, तथाऽऽचमनं दत्वा, तदस्यप्रिय' मिति हविनिर्वेद्य,द्वारपालदिभ्यो बलिंनिर्वाप्य,ह्योमं ह्युत्वा,पुर्ववल्पानीयाचमनमुखवासान् दत्वा ,विधिना बलिमाराध्य,बलिबेरेण सहैवआलयं

प्रदक्षिणंकृत्वा,अष्टाक्षरमंत्रेण पुष्पांजलिं दद्यात् |आवाहनविसर्गौविना अन्यत्सर्वं समान मिति विज्ञ्यायते|
                               नवविधार्चनम्  
अथ नवविधार्चनाविधिं वक्ष्ये -देवस्यहविद्रोणं,देव्योस्तदर्धं ,पुरुषादीनां चतुर्णाद्रोनार्धं तद्देवीनां तदर्धं नरनारायणनारसिंहवराहणांद्रौणार्धं,स्नपनबलिबेरयोद्रौणं,तदर्धं वा उत्सवस्यद्रोणार्थं तद्देव्योस्तवर्धं , स्नपनबलिबेरयोद्रौणं,तदर्धं वा,अवताराणां द्रोणार्धं तदधंवा ,पूजनमन्योब्रम्होशानयोर्विशशौषिकायोश्च          आढकं,अन्येषांपरिवाराणां होमस्यचाssढकार्धं ,देवेशास्य देव्योश्वाप्रातम्रौद्गितं,मद्यापरिवाराणां रात्रौपायसं ,अर्धयामेचssढकद्वयं हविरपूपसंयुक्तं,त्रिकालमाढकद्वयं ,मम्त्रहवि:,कर्पूरसहितान् ,षोडशाजस्र दीपान्,त्रिगुणान सम्द्यादीपान्,प्रातर्मध्याह्नयोर्द्विशतम्, रात्रौपञ्चशतंश्रद्ददीपान् कर्पूरागरुसहितम्धूपम्,जाती चम्पकोत्पलादिसुगंधिपुष्पाद्य,द्वात्रिंशद्विग्रहैरचर्नम् ,देवगणिकाभिर्देवदासीर्भक्तैश्व (कृत)नृत्तगेयसंयुक्तं,नर्तकगायक वांशिक मौरजदार्दविकाद्यैस्संयुक्तं;प्रात: प्रभोधनघोशयुतं,स्नानकाले हविदनि बलिदान पतोद्दरणे बलभ्रमणे च कालेशंखभेर्यादिघोषणं नादिकाबेरी ताडनं ,सप्तप्राकार संयुक्तं,सर्वपरिशद्देवतार्चन मुत्तमोत्तमम्||
    इंद्रादिलोकपालानां ,अन्येषां परिवाराणां हविर्निवेदनम् ,विना बलिदान ,द्विसप्ताजस्त्रदीपान् ,तत्               

त्रिगनन्त्सन्ध्यदीपान् ,प्रातर्मध्यह्नयो: शतपञ्चाशत्,रात्रौ चतु:शतं श्रद्दादीपान् ,पूजवेलायां मन्त्रहविर्निवेदनम् ,द्विकालहोमं द्विकालन्नबलियुक्तं षट्प्राकारस्थ देवार्चनं पूर्ववृत्तन्तगेयवाद्ययुक्तमुत्तममध्यमम्||