पृष्ठम्:विमानार्चनाकल्पः.pdf/223

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पैठणी: 45 89 प्रथमावरणे चंद्रादीन् तत्तत्स्थाने, इन्द्राम्न्योर्मध्ये गुहम्, यमनीलयोमध्ये दुर्गा, नीलवरुणयो मध्येबुधं, वरुणोदानयो मध्ये बृहस्पतिं, सोमोदानयोर्मध्ये ब्रह्माण, सोमेशानयोर्मध्ये विष्वक्सेनम, ईशानेंद्रयोर्मध्ये भास्कर, विमानं परितः प्रागादि चतुर्दिक्षु न्यक्षविवस्व न्मित्रक्षत्रैश्च ! प्रथमद्वारदक्षिणे किष्किंधम् उत्तरप्रजापतिं । शंखयूथाधिपाऽक्षहतृन् बहिर्मुखान्। इति s 链 蒲科 教 8 كم مع विधिर्नाम चतुश्चत्वारिंशः पटलः॥४४॥ 3er Ujdarditës: ucci: अथैकबेरार्चनविधिं वक्ष्ये-प्रभाते स्नात्वा, अालय प्रदक्षिणं प्रणमंच गर्भालयादिष् सर्वत्र संमार्जनं कृत्वा, अद्भिरभ्युक्ष्य, उपलिप्य, अर्चनापात्राणि हविः पात्राणि च प्रक्षाल्य, हर्वीषिपाचयित्वा, पुष्पगन्धाद्य मिति स्वागतं, 'मनोऽभिमन्ते' त्यनुमानं, ‘त्रीणिपदे' ति पाद्यं, ‘शन्नोदेवी' आम्लादिना संशोध्य, 'वारीश्धतस्त्र'इति वारणा (सं)स्नापयेत् ।।'इषेत्वा, यज्ञस्य, शुदध्व' मिति त्रिभिस्त्रिरभिषेचयेत्। सहस्रधारा यदि स्यात् वस्त्रमृल्यादिनागन्धद्वैरलंकृत्य, पाद्याघ्र्यान्तमभ्यच्र्य, सूझाधार्थाभिषेचयेत्, तथैवाचमनंदत्वा, देवस्यपादयोर्मध्ये 'विष्णवे नम'इति पुष्पंदद्यात् । प्रागादि