पृष्ठम्:विमानार्चनाकल्पः.pdf/220

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186

                           विमानार्चनाकल्पे महाशास्त्रे
नामभिर्न्यसेत्,नरस्य तन्नामाभिर्यसेत्, आवाहने तदध्रुवबेरात्तत्त

कौतुकादिषु समावाह्रयेत्, अर्चने तत्तन्मं त्रान्ते तत्तन्मूर्तिभिस्तत्तद्द्रव्यना मभिस्संयोज्य, अर्चयेत् | अशक्तानामेकतलप्रासादे द्वितले , विमानेषण्मूत्र्यर्चनं चेत्, आदि मूर्त्तेध्रुवबेरंपारितश्चऽऽवरणत्रयं ध्रुवबेरेदेवानांनामभिः पुष्पन्यासं कृत्वा, पुरुषादीनां चतुर्णा कौतुकादीनां पूर्ववत् कौतुकोक्तप्रकारेण पुष्पन्यासं कृत्वा,आदिमूर्त्तेद्रुवबेरादावाह्यार्चयेत्|

अनंतशयनस्य कौतुके, ध्रुवबेरस्य आवरणत्रय देवानां कौतुकस्या-

वरणत्रयदेवानां च नामभिः पुष्पन्यासं कृत्वा, आवाहनविसंगविना एक- बेरार्चनोक्तविधानेन अर्चयेत् । पुरुषादीनप्यावाहन विसर्गौ विना एक- बेरार्चनोक्तमार्गेणाऽर्चयेदिति केचित्| पञ्चमूर्तिविधानं च दुपरितल कौतुकं विना विष्ण्वादि पंचमूर्तीः पूर्ववदर्चयेत् ।

पञ्चमूर्त्यर्चनाविशेषं वक्ष्ये - अर्चकाः परिचारकाश्व विधिनास्नात्वा

आचम्य संध्यामुपास्य, देवादीनद्भिस्तर्पयित्वा, ब्रह्मयज्ञं च कृत्वा, देवालयं गत्वा , ‘विष्णोर्नुक' मिति शनैः प्रदक्षिणं कृत्वा, देवालयं गत्वा, हिरण्यपाणि' मृिति कवाटमुद्धाट्य अभ्यंतरं प्रविश्य, देवंप्रणम्य, दीपान् संदीप्य, शिष्या ‘धारा' स्वित्याधावं गृण्हीयुः अर्चकाः सर्वासां मूर्तीनां निर्माल्यमादाय,विष्वक्सेनमर्चयेयु:|

गर्भालयं, पुरुषादीनां स्थांनानि अलीन्द्रं च प्रदक्षिणक्रमेण 'अवधूत'

मिति संमार्जनं कृत्वा, अद्भिरभ्युक्ष्य, उपलेपनं कृत्वा, अर्चनापाबंहविः पाआाणि च प्रक्षाल्य, विधिनांशुद्धान्नपायसंकृसरगौल्ययावकान् सर्वालाभे यथालाभं शुद्धनं वा पचेद्युः। अर्चनाद्रव्याणि प्रिष्क् पृथक् संगृह्य विष्णुगायत्र्यष्वस्थानं प्रोक्ष्य, पुष्पन्यासं कृत्वा, श्रीभूमीब्रह्माशंकरौ धात्रादि ब्रह्मपर्यन्तान् परिवारांश्व समभ्यच्र्यं, मुखमंटपद्वारामे स्नानपीठे विष्ण्वादि पञ्चकौतुकानि क्रमेण संस्थाप्य, पाद्याचमनमुखवासांश्च दत्वा, तैलाभ्यंजनम् । अन्यदप्युचितं कृत्वा, आम्लाद्यै स्संशौध्य, विष्णुमूर्तिम् 'इषेत्नीत्वा दिना शुद्धौदकै स्संस्नाप्य, चन्दनोदकैरभिषिच्य, 'पुरुषं सहस्रशीर्षा'चै, सत्यं