पृष्ठम्:विमानार्चनाकल्पः.pdf/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 44 18f तत्तत्स्थानं संशोध्य, तक्तात्पीठे संस्थापयेत् । নিজস্যী: संस्नापयेत्, विष्णोरादिमूर्तेः दक्षिणे मार्कंडेयं, वामेभृगुं च, अभ्यर्च्य, पूर्ख त्पुष्पन्यासं कुर्यात्, अावाहनपाद्याऽऽचमन स्नानार्थाश्चतस्त्रःप्रणिधीः संगृह्म साक्षतंकुशकूर्चं वा निक्षिप्य, अद्भिः प्रणवे न पूरयित्वा देवस्यदक्षिणपार्श्वे पूर्ववदासीनः तर्द्विबार्हस्तिष्टन्वा अात्मसूतं जप्त्वा मंत्रघ्न्यासा कौतुकबिम्बस्यमूध्र्नि विष्णुमाबाहयामी बलिबेरेषु समावाह्य दक्षिणेश्रियं वामेहरिणी च आवाहयेत्। प्रतद्विष्णु रिति पुष्पासनं दत्वा 'विश्वाऽधिकाना' (वै०म०प्र०८) मिति स्वागतं, 'मनोऽभिमन्ते’ (वै०मध्प्र०८) ति अनुमानं, 'त्रीणिपदे'तिपाद्य,'शन्नोदेवी' ‘आपोहिष्ठे' ति स्नातायाऽभ्युक्षणं, ‘मित्रस्सुपर्ण' इति प्लोतं, तेजोवत्सव’ इति वस्त्रं, भूतो भूते' ष्वित्याभरणं,सॊमस्यतनूरसीं त्युक्तरीयूम्,'अप्रेिंदूत मित्युपवीतं, पूर्ववत्पाद्याऽऽचमनादीनि दत्वा, 'तदस्यप्रिय' मिति शुद्धोदनं दद्यात् । एतान् सर्वान् मन्त्रान्ते चतुर्मूर्त्तिमन्त्रैः पश्चमूर्त्ति मन्त्रैर्वा संयोज्य, ददाति मस्तिष्कप्रणामंकुर्यात् । पुरूषस्य अलीन्द्रे द्वारदक्षिणे पुरुषमर्चयेत्। पूर्ववत्पुष्पन्यासं कृत्वा, ब्रह्मशंकरौ पूजकमुनी द्वारदेवान् द्वारपालाँश्ध अभ्यच्र्य, धुवबेराद्देवीभ्यांसहैव आवाह्य, 'इदमापः शिवा’ (‘हिरणयगर्भ') इत्यर्घ्यं ‘इहुपुष्टि’ मिति कृसरं (पायसं) हृवि र्निवेद्य प्रह्वांऽग (संपुट) प्रणामं कुर्यात् । एष विशेषो ऽन्यत्सर्वं समानम् ॥ 本