पृष्ठम्:विमानार्चनाकल्पः.pdf/219

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टि: 44 85

 'दस्त्रंपुत्रसर्वज्ञदेवसुन्दर मिति दस्र च, पूर्ववदचयेत्।
       पश्चिमे अच्युतं पूर्ववत् दक्षिणे 'पवित्रीं इंदिरांलक्ष्मीं अच्युतप्रिया' मिति पविर्त्री, वामे 'क्षाैर्णी वरांगीं वरदांमही' मितिक्षाैर्णी, ब्रह्मशंकऱौ,'भ्रुगुंतपोनिधिंवेदरुपं महाव्र (तघुति) प्रदम्' इति भ्रुगुं,'मार्कंडेयंगुरुंदीप्तंपुण्यभागिन'मिति मार्कंडेयं, प्रथमद्वारद्क्षिणे चक्रचूलिनं,वामेशंखचूलिनं द्वितीयद्वारदक्षिणे कु(गु)ह, वामे जांबवश्व पूर्ववदचयेत्।
       उतरे अनिरुद्ध पूर्ववत्, नागराज ब्रहोशौ भृगुमार्कडेयौ च पूर्ववत्। प्रथमद्वारदक्षिणे शंखनिधिं, वामे पझनिधिं, पूर्ववाद्वितीयद्वारद्क्षिणे 'विध्युतं निभं अरुणानुजं घोररुपिण मिति विध्युतं वामे 'अघ्सरसोधिपं शुद्धं श्वेताभं भयानक' मिति अप्सरोधिपं च पूर्ववदचयेत्।
      द्वितीयतले दक्षिणे 'नरं पार्थं गुडाकेशं श्वेतवाहन' मिति नरं, नारायणं कृष्णं शौरिं भक्तवत्सल' मिति नारायणम्, आदित्यं पूर्ववत्, ' प्रजापतिं पितामहं हेमवर्णम्, अजानन' मिति प्रजापतिम ।
        पश्चिमे नारसिंहं ब्रह्माणं शंकरं च पूर्ववत् ।
        उक्तरे वाराहं पूर्ववत्,' महिंगांपृथिवीमुर्वी' मिति महीम् इन्द्रं वरोणं पूर्ववत् ।
    तृतीयतले 'शयनम् अनादिनिधनम् अनंतंमहिमानम् अत्यंताद् भतम्' इत्यनन्तशयनं, पूजकस्थाने महीमार्कंडेयौ च पूर्ववत् नाभिपझे ब्रह्माणंपश्चायुधाँ श्च पूर्ववत्, दक्षिणे कर्किणं, वामे सिद्धिं च, प्रथमद्वार दक्षिणे यमुनां, वामे गंगां, द्वितीयद्वारदक्षिणे सुरं, वामे सुंदरं च, पूर्ववदचयेत्,अन्यत्सर्वंसमानम् ।
   षण्मूर्क्तिविधानं चेन्नरनारसिंहवाराहान् विना अन्यत्सर्वं पूर्ववदर्चयेत्। अत्रविशेषोवक्ष्यतेपुष्पन्यासकाले विष्णोरादिमूर्क्तेः पादमध्ये 'विष्णवे नम' इति, परितः प्रागादि चतुर्दिक्षु 'विष्णवे महाविष्णवे सदाविष्णवे व्यापिन' इति च न्यसेत्, अथवा विष्ण्वादि पश्चमूर्तिनामभिन्र्यसेत्।
   आग्नेयादि करेणेषु पूर्ववत्कपिलादि नामभिर्न्यसेत्, एवं प्रथमावरणे अन्ययोः पूर्ववत्,अन्येषां ध्रुवाणां पादमध्ये तक्तत्प्रधानमूर्तिनाम्रा सन्यसेत्,परितः चतुर्दिक्षुतत्तन्नामाभिन्येसेत्, नारायणस्य परितश्चाऽऽवरणत्रयदेवानां