पृष्ठम्:विमानार्चनाकल्पः.pdf/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 विमानार्चनाकल्पे महाशास्त्रे

     विष्णोर्देवेशस्ययोहविर्दद्यात् तत्सर्वं संपूर्णं असंशयं लभेत । तत्तत् स्थाली शोषमाचार्यायदघात्, अर्चकायवा, देवस्य निवेदितमन्नादिसर्व माचार्याय

दद्यात् । तन्नान्यैःग्रहीतव्यम्, अन्यथा चेद्भगवान् क्रुद्धो भवेत्, हविर्देवोनगुण्हाति, सर्वं निष्फलं स्यात् ।

      देवेशस्य निवेदितं सर्वं शुद्धंहि तत्सर्वेषांसुरमुनिमनुजानां भोज्यं, य्थागुरोरुच्छिष्टं पुत्रभृत्यानां भोज्यं तथा सर्वेषां गुरोर्विष्णोरुच्छिष्टं देवानांमुनीनां च निवेदनीयम् त्स्मा द्वैश्चदेवबलिहरणे च योग्यं स्यात्, मनुष्येषु द्विजातीनां भोज्यमेव, तस्मदाचार्या विष्णो निवेदितभोजनादेव सर्वपाप विनिर्मुक्ताः पूतकायास्सर्वकर्मस्वधिकारिणो भवेयुः, शूद्रादिषु च वैष्णवानां भोक्तव्यं, अन्यदेवानां निवेदितं तदर्चकानां तद्भक्तानां च भोज्यं, द्विजैर्भुक्तंचेच्चांद्रायणं प्रायश्चिक्तं भवेदित्याह मरीचिः ॥
       इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्ये पुष्पहविर्दानं नाम त्रिचत्वारिंशः पटलः ॥४३॥
                          3थ বৱস্থানবাঠিথা: पCল: -
                               नवषट्पंचमूत्रर्त्यर्चना
      अथ नवषट्पञ्चमूर्त्यर्चनाविशेषं वक्ष्ये-अर्चकाः स्नात्वा, आलय माविश्य, पूर्ववत् कवाटोद्घाटनादीनि कुर्यात् । द्वितीयतले विष्णूं पूर्ववदभ्यच्र्य, अधस्तले प्राच्यां पुरुषं पूर्ववत्, तद्दक्षिणे ‘श्रियं कमलामानंदांपुरुषप्रिया' मिति श्रियं, वामे 'मेगिनी धरर्णी उर्वी सर्वाधारा' मिति मेदिर्नी,पूर्ववदर्च्चयेत्। ब्रह्मेशौच, 'भ्रुर्गुमुनिवर्ंशुद्धंअग्निवर्णं' इति भृगुं, 'पुराणं भक्तैिमंतं भार्गवं चिरजीविन' मिति पुराणं, प्रथमद्वारदक्षिणे तुहणं, वामे बलिं, द्वितीयद्वारदक्षिणे तीर्थ वामे किष्किंध च, पूर्ववदचयेत्।
      दक्षिणे सत्यंपूर्ववत् तद्दक्षिणे ‘धृतिं दक्षसुतां सत्यपत्नींर मा' मिति ध्रुतिं,वामे पौष्णीं वरदामुवीं प्रुथि मिति पौष्णीं, ब्रह्मोशौ 'धातृणाधं पूतकायं ब्रह्मसंभवं वाग्देवीपति मिति धातृणार्ध, पुण्यं विशुई विश्वं

वरिष्ट' मितिपुण्यंच, प्रथमद्वारद्क्षिणे शंखनिधिं, वामेपझनिधिं, द्वितीयद्वार् दक्षिणे 'नासत्यं दिव्यंविवस्वत्पुत्रं अश्विन' मितिना स्त्यं, वामे