पृष्ठम्:विमानार्चनाकल्पः.pdf/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 विमानार्चनाकल्पे महाशास्त्रे यथैकः पुरुषः पञ्चघासंज्ञिकः तथा सर्वंमनसापञ्चधासंकल्प्य पञ्चभिर्ना- माभिरेव कुर्यात्। देव्यौ स्नानोत्सवबलिबेराणि च एकमूर्त्याऽर्चयेत् । परिषदां नाममंत्रै र्यथालाभप्तर्चनं स्यात्|

हविध्दानं

‘अथावनीद(वै० म प्र०८) मिति प्रोक्ष्य, प्रमुखेमण्डलमुपलिप्य, हविः पात्रं संगृह्य, अधिदेवमादित्य मभ्यर्च्य, संशोध्य, (वै०म०प्र०१) 'देवस्यत्वे' ति घृतेनाऽभिधार्य, गायत्रीं वैष्ण वीं, जपन् स्थाल्यां चतुर्भागंहित्वा, त्रिभागं हविःपात्रे प्रक्षिष्य, मण्डले निधाय, तस्मिन् हविषि, सुगन्धमुत्पूतं गव्यं घृतं देवस्ये' त्यास्त्राव्य, ‘अहमस्मी' (तै०वा०२-८-८) त्यभिमृश्य, ‘तदस्यप्रियं सुभूस्स्वयंभू’ (वै०म०प्र०८) रिति हविर्निवेदयेत्| देवीभ्यांस्नापनोत्सवबलिबेरेभ्यो निवेदयेत्।

होम: ब्राह्यमुत्कुटिकासनं वाआसीनोऽग्निकुन्डे चुल्यां वा अग्निंपरिषिच्य, देवेशाय साज्यचरुं ‘अतोदेवाद्यै'मुर्तिमंत्रैश्च जुहुयात्| देव्यादि तदालयगतपरिषद्येवेभ्यस्त्रिकालं जुहुयात् उत्तमे प्रातर्मध्यान्हयो र्देवेशाय देवीभ्यां मुनिभ्यां ब्रह्मेशानाभ्यां मध्यमे च, एतेभ्योमध्यान्हएव अधमे जुहुयात्|पुनश्चाऽग्निं परिषिच्य अश्क्त: कुण्दडादग्निंसमिध्यारोय्य्, लौकिकाग्नौ निधाय जुहुयात्|

बलिदानं

शिष्यो नम्र्देहः तत्तद्देशे मणिकादिद्वारपालेभ्यः,श्रीभूताद्यन पायिभ्यो,दिग्देवताभ्यो विमानपालेभ्यो मही भूतान्तं प्रणवादि नमोन्तेन तत्तन्नाम्ना पूर्वमुदकं पुष्पं बलि मुदकं च दद्यात् । तस्य दक्षिणतो भूतयक्षपिशाचनागेभ्यो बलिशेषं दद्यात् । देवेशाय इदंविष्णु' रिति स्वादुशीतलं वारि पानीयं दत्वा, निवेदितमपनीयमण्डलं संमृत्ज, तथैव आचमनं 'विचक्रमे' इति मुखवासं दत्बावा, विधिना बलिमाराध्य, बलिबेरयुतमालयं प्रदक्षिणं कारयेत्।

प्रणाम: विष्णुसूक्तेन 'मस्तिष्कं संपुटं प्रह्यांगं पंचांगदंडांग' मिति पञ्चप्रणामान् कुर्यात्|