पृष्ठम्:विमानार्चनाकल्पः.pdf/211

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षटलः 41 17 'प्रणवात्माकं विष्णुं रुग्माभं रक्तनेत्राऽऽस्य थाणिपादं चतुर्भुजं शंखचक्रधरं शुकपिंछांबरधरं किरीटकेयूरहार मकटकुंडल कटकांगुलीय कटिसूत्रोदरबंधप्रलम्बयज्ञोपवीतिनं श्रीवत्सांक मेवं सकळं ध्यात्वा; कूर्चेन 'इदंविष्णु रायातुभगवा नित्यावाह्य्; तद्व्याप्तम् तोयं प्रणवेनकौतुक मूर्ध्नि 'विष्णु मावाहयामी'ति संस्राव्य 'पुरुषंसत्यमच्युत मनिरुद्ध' मिति मन्त्रैरावाहयेत्| तथा स्नानापने चोत्सवे च दक्षिणे श्रियं, वामे मही मावाहयेत् । स्नापनेचोत्सवे चादावेवाऽऽवाहनं नित्यं नैवेति केचित् ।

उपचारा: तत्रासीनं देवं ध्यायन् पीठांते 'प्रतद्विष्णुरस्त्वासन' मिति पुष्णं, दर्भं वा आसनं संकल्पयेत् । 'विश्वाधिकाना' (वै०म०प्र०) मिति अभिमुखं स्वागतं ब्रूयात् । 'मनोभिमन्ते’ (वै०म०प्र०) त्यर्चनानुमानं याचेत् । ‘त्रीणीपद' (वै०म०प्र०) इन्द्रोभिमन्तेति पादयोः शंखाग्रेण कूर्चेन वा पाद्यजलंदध्यात् । शन्नोदेवी' (अ०र्व-१-१-१) रिति तथादक्षिणहस्ते तोयमाचमनीयं दद्यात् । तद्विष्णोः परमं पद' (ऋ०स०१-२) मिति 'इमास्सु मनस' इति मूर्न्धि भुजयोः शंखचक्रयोः पादयोश्च पुष्पं दद्यात् । ‘तद्वि- प्रास' (ऋ०स०१-२-७) इति 'इमे गन्धा' वै०म०प्र०) इति ललाटे गन्धेनोर्ध्वाग्रमालिप्य, बाह्वोर्वक्षसि कंठेनाभेरूर्ध्वे वां तेनाऽलं करोति ।

'परोमात्रया' (ऋ०स०५-६-२४) बृहस्पतिः, इमेधूपा' (वै०म०प्र०) इति चतुर्दिक्षु धूपयेध्दूपम् । 'बिष्णोः कर्माणि, (ऋ०ऋ०१-२) शुभ्राज्योति’ (वै०म०प्र०) पार्श्वे दर्शयेद्यीपम् अग्निरिन्द्रे(वै०म०प्र०) त्यभिमृश्यपात्रमुदृत्य, 'त्रिर्देव, इंद्रियानिशतक्रतौ' (वै०म०प्र०) इति मधुपर्कवदर्धं निवेदयेत् ।

द्रव्यालाभे तोयं पात्रालाभे अक्षतं कूर्चेन तोयं वा दद्यात् । पूर्व- वदाचमनं दद्यात् । 'आपोहिष्टे (वै०म०प्र०१) ति स्नानायाभ्युक्षणं कृत्वा, 'मित्रस्सुपर्ण' (वै०म०प्र-१) इति प्लोतं तेजोवत्सव' इति वस्त्रं, ‘भूतोभूते'। ष्वित्याभरणं, ‘सोमस्यतनूरसी' त्युत्तरीयं, ‘अग्निदूत' (ऋ०स०१-१) मित्युपवीतं दद्यात् । तत्तद्द्रव्यं ध्यायन् तत्तदंगेषु पुष्पं वा दद्यात् । पूर्व- वत्पाद्यार्घ्याचमनपुष्पगन्धधूपदीपाचमनानि पंचमूर्त्तिमंत्रै र्द्रव्यानाम संयोज्य ददामी' ति दद्यात् ।