पृष्ठम्:विमानार्चनाकल्पः.pdf/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पडलः 41 173 परिचारकाः स्नात्वा कुम्भमादाय, ‘दुहत दिव'(बै०म०प्र०८) मिति गृहीत्वा, नद्यास्तोयम् आद्यमभिर्गण्हाण्मी' (वै०म०प्र०८) ति संगृह्य, तदभावे तटाके कूपे वा 'सोमंराजानम्’ (वै८०प्र०८) इत्यालयंप्रविश्य, धौतवस्त्रेण ‘धारास्वि' (वै०म०प्र०१-१) ति तोयमुत्पूय, उरादि गन्धै र्वासयित्वा, 'इदमापश्शिबा' (वै०म०पर्०८) इति कुशे नाभिमंत्रयेत् । ‘अवधूत' मिति मार्जन्यामार्जयित्वा, ‘आशासुसपत्' (वै०म०प्र८०) स्विति गोमयेनो दकेन प्रोक्ष्य, उपळ्ष्य, ‘आमावाजस्ये' ति प्रणिध्यर्धपात्रं हविः पात्राणि प्रक्षाल्य, विधिनाहवींषिचषदंशश्च पचेत् ।

 अर्चको 'ब्रह्म ब्रहमॅ', ति हृदयमभिमृदय, 'दॉ शूरसी' ति शिरोभिमृश्य,

शिखे’ ति शिखोद्वर्तनं, 'सकृद्देवानामायुधै रिति सर्वत्ररक्षां कृत्वा, 'सुदर्शन' मितिदक्षिणे हस्ते सुदर्शनमुद्रां धारयेत् । 'रविपा’ मितेि वामे शंखमुद्राझारयेत् । 'सूर्यॉसी' ति दक्षिणे नयने, 'चन्द्रोसी’ति वाभेनेत्रे, हस्तयोस्तलयो र्दक्षिणवामयो स्सूर्या चंद्रमसो र्मंडलंन्यस्य, ‘अभूरण्य' मिति अंगुष्ठादि कनिष्ठान्तं न्यस्य, ‘अन्तरस्मि निम' इति ब्रह्माणंस्मरति । 'अहमेवेद' मिति देवमनुमान्य ‘पूतस्तस्ये' ति निर्माल्यं व्यपोह्य, पीडवेदिद्विध्रुहत्यापरिमा, नारायणाय विद्महे' इति ध्रुवस्य पादयुष्यं पञ्चभिमूर्तिभिर्दत्वा, देवेश्स्यनिर्माल्यं विष्वक्सेनायं दत्वा अन्येषां बहिर्विसर्जयेत् । 'भूः, प्रपद्य' इति देवेशंप्रणम्य, आलयद्वारॉत्तरपार्श्व पुर्वॅ. वा प्रथमावरणे स्नानपीठे ‘परंर्ह' इत्यवस्थाप्य, 'इषोत्वोर्जेत्वे' ति जपन् बिंबं यधा शुद्ध माम्लाचैस्संशोध्य, शुद्धोदकैस्संस्नाप्य, चंदनोदकैरभिषिच्य, धौतप्लोतवस्त्रेण मूर्धाथं विमृशेत् । परिमृष्टेऽर्चापीठे देवेशं प्रतिष्ठाप्य, वत्र भरणोपवीतैरलंकुर्यात् । पवित्र पाणिश्नन्दनायैरूर्वपुंठं धृत्वा , 'संयुक्तमेत' दिति ध्रुवकौतुकयोर्मध्ये संबन्धकूत्रं प्रक्षिप्य, विष्णुगायत्र्या पीठं प्रोक्ष्य ध्रुवपदयोर्मध्ये 'विष्णवेनम' इति पुष्यं दद्यात् ॥ प्रागादि प्रदक्षिणं चतुर्दिक्षु 'पुरुषाय सत्याय अच्युताय अनिरुदाये' ति क्रमेण पुष्पाणिन्यसेत् । आग्नेवादि कलेणेषु 'कपिलाय यज्ञाय नारायणाय