पृष्ठम्:विमानार्चनाकल्पः.pdf/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 विमानार्चनाकल्पे महाशास्त्रे कृत्वा, पश्चागिन, पाँडरीकनिंच, कृत्वा; कुंभं संसाध्य, समभिः कलशैः संस्नाप्य, शय्यावेद्यां एकस्यां धान्योपरि प्रत्येकमंडजादीनि पञ्च्णननि वासांसिवाऽऽस्तीर्थ प्रतिसरंबध्वा, तद्देवं शाययित्वा, सभ्याग्नौ हौत्रं प्रशंस्य सर्वेष्वग्निषु पूर्ववद्धोमं हुत्वा, रात्रिशॅषं व्यपोह्य, प्रभाते स्नात्वा, आलय माविश्य, दैवानुत्थाप्य, अभ्यर्य, अभ्यन्तरं प्रविश्य कृते पीठे सुवर्ण निक्षिप्य, अग्निविसृज्य, यजमानः आचार्यादिभ्यो दक्षिणां दद्यात् । आचार्यः शिरसा कुंभं धारयन् अग्रतो गच्छेत् । स्थापकादेव मादा- याऽनुगच्छेयुः आलयं प्रदक्षिणीकृत्य, अभ्यन्तरं प्रविश्य, ध्रुवबेरे देवं समावाह्य, तस्मात् स्नापनोत्सबबलिबेरेषु समावाहयेत्, एषबिशेषोन्यत्सर्वं समानम् । तेषां पृथक् चेत् पर्थगेव समाचरेत् । स्नापने बेरे तद्रात्रौ स्नापनोक्त क्रमेण स्नपनं कारयेत् । औत्सवे चोत्सवोक्त क्रमेण उत्सवं, ऐकाहिकोत्सवं वा कारयेत् त्बलिबेरे तत्कले बल्युल्सवं कारयेत् । एवं यः कुरुते भक्त्या स महप्रतिष्ठाफलं लभेतेति विज्ञायते ।

इति श्रीवैखानसे भरीचिप्रोक्ते विमानार्चनाकपे देव्योः पृथक्

प्रतिष्टावैवाहिकस्नपनोत्सवबलिबेरप्रतिष्ठा विधिर्नामचत्वारिंशः पटलः४०॥

अथ एळचत्वारिंश: पटळ:

अथ विष्णोर्नित्यार्चनाविधिं व्याख्यास्यामः मंत्रेण स्नात्वा, आचम्य, कृतप्राणायाम्, स्सावित्रीं जप्त्वा, संध्य मुधास्यदेवादीनद्भिस्तर्पयित्वा, ब्रह्मयझं कुर्यात् । 'प्रतद्विष्णुस्तवत' इति देवालयंगत्वा, प्रदक्षिणं करोति 'मणिकं प्रपये' (वै०म०८) ति द्वारपालं प्रणम्य, कंवाटे बन्धं यन्त्रिकया निरस्त’ (वै म०प्र०८) मिति निरस्य, ‘हिरण्यपाणि’ (क्रस०१-२-४) मिति कवाटमुद्घाटयति । 'दिवं विवृणोत्वि (वै०म०प्र०७) त्यन्तः प्रविश्य, वैष्णवैर्मन्त्रैर्देवं प्रणमेत्। ‘उद्दीप्यस्वे' (वै०म०प्र०८) ति दीपानुद्दीप्य, ‘शाम्यन्दिव' (वै०म०प्र०८) ति पाणिनादक्षिणेन वामे संताड्य, 'भगवत’ (वै०म०प्र०८) इति देवं प्रार्थयेत् ।