पृष्ठम्:विमानार्चनाकल्पः.pdf/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 40 169 पूर्ववत्तन्तुना परिवेष्ट्य, अद्भिः प्रक्षाल्य, उत्पूतैराधावैरापूर्य, पञ्चरत्नात ऽष्टमंगलपद्मायुधवर्णचिन्हानि पूर्ववत् प्रक्षिप्यं, वस्त्र युग्मेनावेस्ग्ट्यअह्भ्यन्तरं प्रविश्य, पूर्वं श्रीदेव्या अभिमुखे धान्यराशौ कुंभम्संन्यस्य, पश्चान्महीदेव्या अभिमुखे धान्यराशौ कुंभंसन्यस्य, देव्योधुर्वबेरहीने देवस्यर्धुर्वा, दर्कमण्ड लाद्वा, तत्तदृर्पं तथैवध्यात्वा, कुंभे अंभसि समावाह्य, कुंभौसमादाय, शकुनंसूक्तं जप्त्वा, देवीभ्यां सह स्नानवप्रं प्रतिष्ठाप्य, पूर्ववत्समभिः कलशैस्संस्नाप्य, वस्त्राणैर्विभूष्याऽभ्यर्च,शय्यावेद्यांधान्योपरि पूर्ववत्प्रत्येकं अंडजादीनि पञ्चशयनानि वासांसि वा आस्तीर्य,शयने समारोष्य, पुण्याहं कृत्वा, पूर्ववत्प्रतिसरं बध्वा तत्तन्मन्त्रेणशाययित्वा, पश्चाद्धोता समाहूया ऽभिपूजयेत् । स होता तयोः प्राच्यां तिष्टन् क्षेत्रं प्रशंसयेत् । प्रत्येकं होता अध्वर्युः देव्यौ जयाद्यप्सरसश्ववाह्य, आवाहन क्रमेणनिरूप्य, आज्याहुतीर्ह्र्र्त्वा, दक्षिणे अग्निकुंडे श्रीसूक्तं, श्रीदेवत्यं, जयादीनां मूर्तिमंत्रान् उत्तरे अग्निकुण्डे महीसूक्तं, महींदेवत्यं, तथा जयादीनां मूर्ति मन्द्रश्च जुहुयात् । पश्चात् नृत्तगेयवाथैश्च रात्रिशेषं व्यपोह्य, प्रभाते त्वाचार्यादा स्नात्वा, आलयं प्रविशेयुः । आचार्याद्याः देवयौ समुत्थाप्य। अभ्यर्च, अभ्यन्तरे तत्पीठे पञ्चरत्नानि सुवर्णं वा निक्षिपेयुः आचार्यादिभ्यो दक्षिणां दद्यात् । अग्निं विसृज्य, मुहूर्त्तप्राप्तेषु, आचार्यः श्रीदेव्याः कुंभं पश्वन्महीदेव्या:कुंभं च, शिरसाधारयन् अग्रतो गच्छेत् । स्थापकाः देव्यैौ समादायानुगच्छेयुः । सर्ववाद्य समायुक्तं, देवागारं प्रदक्षिणं कृत्वा, अभ्यन्तरं प्रविश्य, ध्रुवस्वाभिमुखे धान्यराशौ द्वौ कुंभौन्यसेत् । कौतुकस्य दक्षिण वामयोः कृते पीठे देव्यौ तत्तन्मन्त्रेण स्थापयेयुः । अचार्यश्चोत्तराभिमुखस्तिष्ठन् ध्रुवबेराक्षरन्यासं कृत्वा, पूर्वमावाह्न, पक्षात्कौतुकेअक्षरन्यासं कृत्वा, तद्भु़्वाद्देव्यौ ध्यायन् दीपाद्वीपमिवावाहयेत् । ध्रुवे देदीयुक्ते देवी बैरे अक्षर न्यासं कृत्वा, समावाह्य, पश्चाद्देव्योंरक्षरन्यासं कृत्वा, समावाहयेत् । अरत्वासनमिति आसनं दत्वा, पुण्याहं वाचयित्वा, नित्यार्च नाविधानेन देवेनसह देव्यौ समभ्यर्च, हविर्निवेद्य, पश्चप्रणामान् कुर्यात् । ते देवयौ पृथक् पृथक् चेत् पृथगेवं कारयेत् ॥