पृष्ठम्:विमानार्चनाकल्पः.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतलह 39 165 ४-का २-प्र०८-अ०२} मिति कौतुकं प्रतिष्ठाष्य, देव्यौ तत्तन्मंत्रेण संस्थाप्य, ध्रुवबेरंस्पृष्ट्वा, ब्रह्मसूक्तं, ध्रुवसूक्तं च, जप्त्वा, तत्तद्वीजाक्षरं तस्य हृदये न्यस्य, कुंभस्थां शक्तिं 'ब्रह्मजज्ञान' मिति मंत्रेण ब्रह्माणं ध्यात्वा, तस्य मूर्घिसमावाह्य, तत:कौतुक बिंबे समावाह्य; तक्तत्कुंभजलेन धात्रादि महाभूताम्तान् तत्तन्मन्त्रणे आवाह्य, अग्रिम्विसृज्य, पुण्याहं कृत्वा, अभ्यर्च्य, हविर्निवेदयेत् । अत्रानुक्तं सर्वं हरेरिव समाचरेत् । इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्थानकासनशयने द्वित्रिमूर्त्तिस्थापनविधिर्नाम अष्टत्रिंशः पटलः||३८|| अथ एकोनचत्वारिम्शह पतलह विमान्प्रतिष्ठविधिः अथ विमानप्रतिष्टविधिं वक्ष्ये - विमानंविधिवत्कृत्वा, देवानेतान् प्रकल्पयेत्। मुखमंटपद्वारदक्षिणे तापसम् उतरे सिद्धिदं; विमानस्य दक्षिणे सत्यं, पश्चिमे अच्युतं; उत्तरे अनिरुद्धं; मुखमंटपदक्षिणे विनायकं; उत्तरे विंध्यवासिर्नी वै मूलतले स्थानक मासनं वा, उपरिवा द्वितीयतले प्रागादिषु पुरुषादीन्; अथवा पूर्वे चक्रं, दक्षिणे नृसिंहं, पश्चिमे अच्युतम्, उत्तरे वाराहं च, गळस्थने पूर्वादिशु पुरुषादीन्, दक्षिणे दक्षिणामूर्ति, उत्तरे पितामहं, पश्चिमे नृसिंहं, पूर्वे वराहं च, कारयेत् । कोणेषु द्विजेद्वं, मृगेंद्र वा, कारयेत् । आस्मिन्विमाने चाऽऽदितले मध्ये, तृतीये वा, यथेष्टदेशे नृसिंहं, दक्षिणामुखं, पश्चिमाभिमुखं वा, कारयेत् । सर्वशत्रुविनाशः सर्वार्थ साधनमिति विशेषणोत्तम्, । तेषामुद्देशमानम् मानांगुलेनैकादशांऽगुलं समारभ्य, सप्तविंशति- मात्रान्तं, दव्यंगुलंवर्धयेत, नवधाभवति, एतेष्विष्ट मानेन शैलम्रुण्मयमैश्तकम् सौधमालेख्यं वा यथाह कारयेत् । शैलं बेरं वर्णयुक्तं यदीच्छेत् । प्रथमं पर्वाक्त सशर्कराकल्कं, द्विगुणं द्विगुनार्ध त्रिगुणं वालुकां मिश्री कृत्य, निर्यासांबुनासह, तस्योपरिष्टादावेष्टयेदिति विशेषः । शेषं समानम् ।