पृष्ठम्:विमानार्चनाकल्पः.pdf/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटक: 38 63 प्वत्रिकुंडेषु आघारंहुत्वा, कुंभपूजनस्नपन प्रतिसर्बंधनट्रायन होत्रशंसनमूत्र्यावाहनादि होमादीनि - सर्वाणि महाप्रतिधोक्त विधिना पृथ देवानुत्थाप्य, अभ्यच्र्य, पश्चाद्रत्नादीनि संन्यसेत् । दद्यात्। आचार्याकुंभान् शिरसाधारयन्तो अग्रतो गच्छेयु, स्थापका देवानादायाऽनुगच्छेयुः, आलयं प्रदक्षिणीकृत्याऽभ्यन्तरंप्रविश्य,कुम्भान् देवांश्ध संस्थाप्य, पूर्ववदावाह्म, हविर्निवेद्य, होमंहुत्वा, बर्लिनिर्वाप्य, बल्युद्धरण कारयेत् । आदितले बलिदानबल्युद्धरणस्नापनोत्सवादीनि कारयेदिति केचित् । द्विमूर्तिं स्थापनाविधिः द्विमूर्तिस्थापनंव क्ष्ये-ग्रामादिषु यथेष्ठदेशे, बाझे वा, चूलिका विष्णवालय, उतरेशांकरभवन अथ त्रिमूर्तिस्थापनं वक्ष्ये-ग्रामादिषु यथेष्टदेशे अन्यत्र विविके भवनंवा, मध्येशंकरभवनं, दक्षिणे ब्रह्मभवनं, उत्तरे विष्ण्वालयं वा, मध्ये ब्रह्मभवनं दक्षिणे विष्ण्वालय, उतरे शंकरभवनं वा, मुखमंटपसोपानो पेत, देवीभ्यांसहितं रहितं वा, संस्थाप्याऽर्चयेत् । " . . .