पृष्ठम्:विमानार्चनाकल्पः.pdf/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 विमानार्चनाकल्पे महाशास्त्रे चोत्तराभिमुखस्तिष्ठन्, ध्रुवबेरे अक्षराणिविन्यस्य, समाहितः कुम्भस्था समावाहयेत्। तथैवपुरुषादीनांध्रुबब्रेषु तत्तन्मूर्त्तिभिस्समाबाहुयेत्। तथैव पुरुषादीनांधुबबेरंहीनं चेत. आदिमूर्ते ध्रुवबेरस्य मूधर्न दक्षिणे ट्रि ध्रुवस्यपादंपरेत: पुरुषाद्यावरणत्रयदेवान् समावाह्य, श्रय, बीजमंत्रन्यासमक्षुर्न्यासं च कृत्वा, पूर्ववत् सॊवर्णादि पात्रं, शंखं वा, चावाहयेत् । एष विशेषोऽन्यत्सर्वंसमानं ॥ प्रतिष्ठाविधिर्नाम समत्रिंशाः पटलः ॥३७॥ 3e ISCfS9I: UCCI: एकविमाने स्थानकादि प्रतिष्ठाविधि: अथैकविमाने स्थानकाऽऽसनशयनानां प्रतिष्ठाविधिं वक्ष्ये - विमानंत्रितलायतचतुरश्र, मायतवृतं वा, मुखमंट्रपसोपानसहितं कृत्वा, आद्यतले स्थानकेंद्वितीयतलेचासन तृतीयतलेशयानंकारयेत्। तृतीये स्थानकें द्वितीये चासन आदी शयानं कारयेदिति केचित्। ಛೋಪ್ದ नुरूपंकौतुकादीनि , परिषदमालय, प्राकारं, मंटर्प, गोपूरं च, पूर्ववत्कारयेत्। इत्या , तत्प्राच्यांशयानस्य च, यागशालां कृत्वा, अलंकृत्य, तन्मध्येशय्यावेर्देि परितोग्रिकुंडानि च पूर्ववत्कृत्वा, त्रयाणां देवानां प्रत्येकमाचार्यस्थापकादीन्वरयेत्।