पृष्ठम्:विमानार्चनाकल्पः.pdf/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 37 16 कलशैः संस्नाप्य, वरूत्रोक्तरीयाद्यैर्विभूष्याऽभ्यर्च्य यज्ञालये नैऋते देवान् सं स्थाप्य, पूर्ववत्प्रतिसरंबध्वा, ध्रुवबॅरेपि प्रतिसरमाबध्य, पुरुषादीनां ध्रुवबेरं यदिस्या दाभासंविना प्रतिसरं बंधयेत् । । पूर्वव्रुत् पृथक् पृथक् शयनान्यास्तीर्यं, मध्ये विष्णुमाद्विमूर्तिं, देवी भ्यांसह, दक्षिणे पुरुषसत्यनरनारायणनृसिंहश्च, शयानं च, तत्तद्देवी भ्यांसह पूर्ववच्छाययेत् । ক্ষযায়ন। सभ्याग्नौ पूर्वोक्तहोमंहुत्वा, अाह्वनयादिषु यथोक्तं होमं जुहुयुः, नृत्तगेयवाद्यैरात्रिशेषं नयेत् । अथाचार्य: प्रभाते स्नात्वाऽऽलयमाविश्य, देवानुत्थाप्य, पूर्व वद्विष्णुवादीनां सर्वेषां कौतुकादीनां पीठेषु रत्नादीनि सन्यसेयुः, यजमानः तदग्निंनित्यह्येमाय विन्यसेत् । । देवं ध्यायन् आचार्यः शिरसा कुम्भंधारयन् । अग्रतो गच्छेत् । स्थापका:विष्ण्वादिमूर्तीपूर्ववदादायाऽनुगच्छेयुः । आलयंप्रदक्षिणंकृत्वा, अभ्यन्तरंप्रविश्य, धुवबेरस्यदक्षिणे कुंभं पश्चिमाभिमुखमच्युतं, तदुत्तरे तथैवनृसिंह, उत्तरेचोत्तराभिमुख मनिरुद्धं, རྒྱུགས་ཆེན་བི་མ་ལ་ཡ་ पूर्वद्वारोत्तरेऽलीद्रेशयानं प्राङ्मुखं, पूर्ववत्स्थाप च स्थापयेत् । . . . . .