पृष्ठम्:विमानार्चनाकल्पः.pdf/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SO विमानाचनाकल्पे महाशास्चे पुरुषसत्याच्युतानिरुद्धाँव, शयानं देवं, नरनारायणनारसिंह वाराहाँश्व क्रमेणानीय तत्तद्र्भागारंप्रविश्य तत्तध्दुवबेरस्य दक्षिणपश्र्वेिकुंभन्सन्यसेयुः । 'प्रतद्विष्णु' रिति कौतुकबेराणि संस्थाप्य, पार्श्वेयोः देव्यौ च, पूर्ववत् स्थापयेयु ! आत्मसूतं जप्त्वा ध्रुवबेरस्य पार्दीसृष्ट्वा, सूतानि जप्त्वा, तथैव मत्रन्यास (अक्षरन्यास) समाहितो देवं ध्यायन् पूर्ववत्स मावाह्य हुत्वा, बलिंनिवाप्य, बल्युद्धरणं च कारयेत् । एष विशेषोऽन्यत्सर्वंसमानं । षण्मूर्तिप्रतिष्ठाचेद्विष्णवादि पंचमूर्तीश्शयनं च यथोक्तविधिनाप्रतिष्ठापयेत् ॥ अशान्तकविषयककल्पः एवं सर्वासां मूर्तीनां पृथकू कर्तुमशक्तश्रेत् प्राच्या मेका याग शालां पूर्ववत्कृत्वा मध्ये पदे विष्णो:प्रागादीशानान्तमट्सु पदेषु यथाक्रमेण थाक्रमेणानन्तशयनपुरुषसत्यनरनारायणाच्युतनृसिंहानिरूद्ध

  • જે ૬૪ स्नानवेद्यां मध्येविष्णुं, दक्षिणेश्रियं, पुरुषसत्यनरनारायणनारसिंहाँश्च, उत्तरेमहीं, अच्युतानिरुद्धवाराहॉश्ध, शायानं च संस्थाप्य, एषां दक्षिणपाश्र्वे