पृष्ठम्:विमानार्चनाकल्पः.pdf/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

gr: 37 g नरनारायण्यः आहवनीये पुरुषसूक्तं, प्राजापत्यं च जुहुयात् । नृसिंहस्य विष्णुसूक्तं, रौद्रं च जुहुयात् । बारईस्य उतरे वाराहस्य यागशालायां आवसथ्ये एकाक्षरादिसूत, 'यत्स्वयंसृष्टं मित्येकं महीदुवर्त्यं, आहवनीये पुरुषसूक्तं, (ब्राह्ममाहवनीये पुरुषसूतं) ऐंद्रं, अन्वाहार्ये विष्णुसूक्तं, गार्हपत्ये वैष्णवं, वारुणं च, जुहुयात्। सर्वान् मुंत्रान् षोडशद्वादशपर्यायतो जुह्मेति पुरुषादीन्ां चतुर्णां ལྟ་ च, तत्तत्प्रधानाग्निमेवहुत्वा यथोक्तं ह्येमं जुहुयादित्येके। विष्णुमूर्ते स्सभ्यं पौंडरीकं च अन्येषां तत्तत्प्रधानाग्निं च विना सर्वहमे अन्तहोमंडुत्वा, रात्रिशेषव्यपोह्म, प्रभाते.त्वाचार्यः स्थापकाद्याश्ध दैवानु ig सर्वेष कौत त्थाष्य, , गर्भालयेषु सर्वेषु कौतुकपीठे रत्नन्यासं कृत्वा, यथोत्तदक्षिणां देवसन्निधौ सोदके दद्यात्। सभ्याप्रिंपरिस्तीर्य अंतहोम हुत्वा, तमग्निंनित्यहोमाय विन्यसेत् । इति क्रमेण कुसुमांजलि दत्वा, तं तं देवं प्रणम्य, सर्वालंकार संयुक्त, कुंभानाहृत्य शिरसाधारयन्तोऽग्रूतो गच्छेयुः । स्थापकाः कौतुका दीन्यादायानुगच्छेयुः आलयं प्रदक्षिणं कृत्वा पूर्व विष्णुमादिमूर्तेि पश्चात्