पृष्ठम्:विमानार्चनाकल्पः.pdf/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

758 विमानार्चनाकल्पे महाशास्त्रे सहस्राहुतिमिष्ाा, पञ्चवारुणं, यद्देवादींश्च, ब्रह्मजज्ञानादि सर्व- देवत्यमन्त्रान् वैष्णवं, मिन्दाहुतीर्विच्छिन्नं च, सकृज्जुहुयात् । आहवनीये पुरुषसूक्तं अन्वाहार्यं विष्णुसूक्तं, गार्हपत्ये वैष्ण्वं, आवसथ्ये चैकाक्षरादि- सूक्तं त्रिर्जुहुयात् । विष्णुसूक्तेन पंचस्वग्निषु क्षीरदध्याज्यलाजान्युक्तान् उपजुह्वा जुहुयात् । आज्यं स्त्रुचागृहीत्वा वैष्णवं सकृध्दुत्वा पौडरीके वैष्णवं जुहुयात् । अब्जशतं, बिल्वपत्रं वा, घृताक्तं विष्णुगायत्र्याजुहुयात् । पुरुषसूक्तं, विष्णुः सर्वेषा मित्यादि पारमात्मिकं, देवं ध्यायन् जुहुयात् । परिषदां होमेषु तत्तन्मन्त्रान् द्वादशाष्ट पर्यायतो जुहुयात् ।। तृतीयतलस्थशयानस्य तृतीघतले शयानस्य शयनस्थापनमार्गेण पञ्चाग्नीनां होमं हौत्रशंसनं मूत्यवाहनादिकं चाचरेत् ।

पुरुषस्य

अधस्तले प्राच्यां पुरुषमूर्ते यगशालायामाहवनीये पुरुषसूक्त- मन्वाहार्ये विष्णुसूक्तं गार्हपत्येवैष्णवं श्रीदेवत्यं पूजकमुन्योर्मंत्रं आवसथ्ये एकाक्षरादिसूत्त्क्ं महीदेवत्यं रौद्रं च जुहुयात् । सन्यस्य दक्षिणे सत्यमूर्तेर्यागशालायामन्वाहार्ये विष्णसूक्तं, गार्हपत्ये वैष्णवं, श्रीदेवत्यं ब्राह्मं आवसथ्ये एकाक्षरादि सूक्तं, भूमिपुण्ययोर्मंत्रं, आहवनीये. पुरुषसूक्तं, महीदेवत्यं, रौद्रं च, जुहुयात् । अच्युतस्य पश्चिमे अच्युतमूर्तेर्यागशालायां गार्हपत्येवैष्णवं, आवसथ्ये. चैकाक्षरादिसूक्तं, श्रीदेवत्यं, ब्राह्मं, आहवनीये पुरुषसूक्तं, मुन्योर्मंत्रं, अन्यहार्ये विष्णुसूक्तं, महीदेवत्यं, रौद्रं च जुहुयात् । अनिरुध्दस्य उत्तरे अनिरूद्धमूर्तेर्यागशालायां आवसथ्ये चैकाक्षरादि सूक्तम्, आहवनीये पुरुषसूक्तं श्रीदेवत्यं, बाह्मं; अन्वाहार्यं विष्णुसूक्तं,मुन्योर्मंत्रं गार्हपत्ये वैष्णवं , महीदेवत्यं वैष्णवं च जहयात । ।