पृष्ठम्:विमानार्चनाकल्पः.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 विमानार्चनाकल्पे महाशास्त्रे

                  अथ सप्तविंशः पटलः
   नवषट्पञ्चमूर्तीनां प्रतिष्टाविधिः अाचार्यवरणम्

अथ नवषट्पंचमूर्तीनां प्रतिष्ठाविशेषं वक्ष्येपूर्वेतेषु नक्षत्रेषु एकस्मिन् यजमानानुकूले नक्षत्रे प्रतिष्ठां कुर्यात्। तहिनात्पूर्वं यथोक्तमंकुरानर्पयित्वा नवमूर्तीःसमुद्देश्य प्रत्येकमाचार्यं स्थापकातृत्वजश्च पूर्वत्त्क लक्षणसंपन्नान् उत्तदोषविवर्जितान् वरयेत् ॥

                            अादिमूर्तेः प्रतिष्ठाक्रमः
      तथैव संभारान् संभृत्य, आलयाभिमुखे विष्णोरादिमूर्त्तेर्यागशालां पञ्चहस्तायतविस्तिारां षदत्रिशंत्यादसंयुत्त्कां प्रपां कृत्वा, तन्मध्ये वर्षनिवारणकूटं कृत्वा, तस्मिन् पश्वविंशतिभागं कृत्वा तन्मध्ये पदे शय्यावेदिं तद्भिक्तिससमाऽऽयामविस्तारां, ततुरीयांशोत्सेधां दर्पणोदरवत् स्थलं संकल्प्य, परितश्चाऽष्टसु पदेषु उपपदेष्वष्टांऽगुलोत्सेधानि स्थलानि कृत्वा, शय्यावेद्याः पूर्वे सभ्यमाहवनीयं च, याम्ये अन्वाहार्यम्, पश्धिमे गार्हपत्यं,

सौम्ये चावसथ्थम् आग्नेय्यां पौण्डरीकं नैऋत्यां विष्टरं वायव्यां संभारवेदिम् ऐशान्यां स्नानश्र्वभ्रंच तदाह्ये षोडशभागौकभागांगुलोत्सेधं स्थलं कृत्वा इन्द्रादि दिग्देवानां तत्तद्दिक्षु औपासनाग्निकुंडानि कृत्वा इन्द्राग्न्योर्मध्येगरुडस्य यमपावकयोर्मध्ये ब्रह्मणो यमनीलयोर्मध्येभृगोः नीलवरुणयोर्मध्ये श्रीदेव्याः, वरुणोदानयोर्मध्ये महीदेव्याः, वायुसोमयोर्मध्ये मार्कंडेयस्य, सोमेशानयोर्मध्ये शंकरस्य,इन्द्रेशानयोर्मध्ये विष्वक्सेनस्य च, अन्येषां परिवाराणांत तद्विक्षु यागशालां परितश्चौपासनाप्रिकुंडानि कुर्यात्॥

       तेषांबेरमालयंयदिस्यात्ततदभिमुखेच, औपासनाश्कुिंडंकुंभपूजनं च पृथगेव कुर्यात्। बिम्बाभावेपिइन्द्रादीशानपर्यन्तानां द्वारेषुद्वारपालानां न्यक्षादीनामभिमुखे श्रीभूतस्यानपायिनं च होमंकुर्यादिति केचित् ।
            पुरुषादीनां यागशालादि लक्षणम् ।
प्राच्यां पुरुषमूर्त्ते र्यागशलां षोडशस्तंभसंथुत्त्कां तन्मध्ये शय्य्वेदिं

परितश्र्वतुरग्निकुंडानि च परिकल्प्य, आलयाद्दक्षिणे तदद्वाराभिमुखे सत्यमूर्त्तेर्यागशालां तन्मध्ये शय्यावेदिं परितश्र्चतुरग्निकुंडामि परिकल्प्य