पृष्ठम्:विमानार्चनाकल्पः.pdf/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 34

कलशैः संस्नाप्य, शय्यावेद्यां धान्योपरि पंचवस्त्राण्यास्तीर्य, प्रतिसरंबध्वा, तत्तन्मन्त्रेण शाययित्वा, उत्तराछादनं कृत्वा, हौत्रं प्रशंस्च तत्तन्मूर्ति मन्त्रेण आवाहन-जुष्टाकारस्वाहाकार्हु (कु)त्वा, सर्वेषां परिवाराणा तत्तन्मंत्रान् सवैष्णवान् षोडशकृत्वो द्वादश कृत्वो वा जुहुथात्, रात्रिशेषं व्यपोह्म, प्रभाते स्नात्वा, आलयमविश्र्य, कुंभंबिंबं च समानीय, ततन्मंत्रेण रत्न न्यासंकृत्वा, तत्तन्मंत्रेण तत्तन्मंत्रेण तत्तद्वेहृदये तत्तद्वीजाक्षरंन्यस्च, तत्तन्मंत्रेणाऽऽवाह्म, अभ्यर्च्य, हविर्निवेदये दित्याह मरीचिः ।

      इति श्रीवैखानसे मरीचिप्रोत्के विमानार्चनाकल्प परिवाराणां पृथक्प्रतिष्टाविधिर्नाम चतुस्त्रिंशः पटलः ॥३४॥
                                                               अथ पंचत्रिशंः पटलः
          अथ नवषट्पश्चमूर्तिविधिं वक्ष्ये-सहस्राधिकविप्रवासे ग्रामे मध्ये, पश्चिमे वा, नवहस्ताद्येकषष्ठिहस्तान्तं द्विहस्तविवृद्ध्या, सप्तविंशति भेदेषु इष्टमानंविनिश्चित्यतत्रैकाशईति विभागं कृत्वा, मध्ये पश्चविंशति भागमूर्ध्वतल करणार्थं दृढतरं यथालक्षणं परिकल्प्य, तत्परितः प्रागादि चतुर्दिक्षु पुरुषसत्याऽच्युताऽनिरुद्धानां गर्भागारं दशभागं तठामुखेनिर्गमयुक्त्या कृत्वा, तत्सम प्राच्यां मुखमंटपं सत्यादीनाँउखमंटपं तद्ग्र्भागारसमं त्रिपादमर्धवा प्येवं विमानं नळिकाद्यलंकारयुतं 

चतुर्मुख चतुद्धरं चतुष्कूर्ट त्रिशालंहारापञ्जरनासिकाद्यैस्सहकृत्वा, द्वितीयतले विस्तार पूर्ववदेकाशीतिभागंकृत्वा, तन्मध्ये पञ्चविंशतिभागं विष्णोराधिमूर्त्तेरासनागारं तत्परितोऽलिन्द्र चतुर्विंशतिमागं बाह्यकुड्यं कूटशालाद्यै रुपशोभितं मुखमंटपसोपानसंयुत्कं कृत्वा, तस्चालिंन्द्रे द्क्षिणे नरनारायणयोर्दक्षिणेनागारं पक्ष्चिमे नृसिंहस्च उत्तरेवाराहस्चाऽगारंयुक्त्यापरिकल्प्य, तृतीयतलविस्तारायामं यथालक्षणं देवेशस्च शयनागारं, मुखमंटपसंयुत्कमेवं त्रितलैर्युत्कं नवमूर्ति-विमानंकारयेत्॥

                                                            षणमूर्तिप्रतिष्ठाविधानम्
   षणमूर्तिप्रतिष्ठाचेत् - एवंविमानंत्रितलं कृत्वा नरनारायण नारसिंहान्चिना तृतीयतले देवेशं शयानं द्वितीयतले विष्णुमादिमूर्ति अधस्तले पुरुषादीन् पूर्वचत् स्थापयेत् ।