पृष्ठम्:विमानार्चनाकल्पः.pdf/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विमानार्चनाकलपे महाशाखे विष्णोस्सारूप्य पदं प्राप्नॊति । वैश्र्यो धनधान्यसंपूर्णं स्तेजस्वी यशूस्वी पुत्रवान् पशुमान् पुण्यमनोरधपुस्स्यसामीप्यपदंप्राप्नोति शूद्रः स्वकुलकेतुः प्रजावान् तेजस्वी यशस्वी पशुमान् ऐहिकान् भोगानवाप्य विष्णोःसालोक्यं पदं प्राप्नोति । ग्रामस्य राष्ट्रस्य राज्ञश्च शांतिमारोग्यधनधान्यायुर्विवृद्धिं च कुर्यात् । तस्माद्देवयजनं यष्टव्यामिति विज्ञायते ॥ इति श्रीवैखानसे मरीचिप्रोत्के विमानार्चनाकल्पे रत्नन्यसप्रतिष्ठाविधिर्नाम त्रयस्त्रिंशाः पटलः ॥३३॥

                                                                 अथ चतुस्त्रिंशः पटलः

परिवाराणां पृथक्प्रतिष्ठाविधि वक्ष्ये - द्वारं विधिवत्कृत्वा षडंगानि विधिना शिल्पिना योजयेत्। प्रथमं पट्टिका मूर्ध्वाननां दक्षिणशिरस्कां न्यस्च, तद्ध्र्वे दक्षिणस्तंभम्मुत्तराभिमुख, मुत्तरसंस्तम्भं दक्षिणाभिमुखं, तयोरुपरिष्ठा दुत्तरपट्टिकां अधोमुखीं, उत्तरशिस्कांन्यस्च अन्तरे दक्षिण कवाटमुत्तराभिमुखं, उत्तरकवाटंदक्षिणाभिमुखं, संस्थाप्य शिल्पिनांविसृज्य; तद्वाराभिमुखे चोत्तरे वास्तुहोमं हुत्वा, पर्यम्तिंकृत्वा, पंचगव्याध्दिस्संशोध्य, षडंगानि प्रत्येकं वस्त्रेणावेष्ट्च, अभिमुखे धान्यपीठे कुंभसंन्यस्य, आचर्य उत्तराभिमुखमासित्वा, ध्यायन् धातारं, विधतारं, भुवंग, पतिरं वरुणं च तस्मिन् कुंभांऽभसि समावाह्म, पश्चाद्धौत्रं प्रशंस्य, धात्रादीनामावाहनं, जुष्टाकारस्वाहाकांरान् कृत्वा, धात्रादिं षट्दैचमंत्रान् प्रत्येकं दशपर्यायं सवैष्णवं च हुत्वा, प्रभाते तत्कुंभोदकेन धात्रादीन् समावाह्य, अभ्यर्च्य, हविर्निवेदनं च कारयेत्। ब्रहोशयोः भृगुमार्कंडेययोश्र्च, मुखमंटपे सोपाने वा दक्षिणोत्तरयोः पृथगेव होमं हुत्वा कुंभपूजनं च कारयेत्।

      मणिकादीनां द्वारपालानां तत्तत्पार्श्र्वेऽभिमुखेवा होमं कुंभपूजनं च । अन्येषां परिवाराणां तत्तदलयाभिमुखे सर्वेषां पृथगेव वास्तुहोमं 
हुत्वा, अभिमुखेशय्यावेदिं द्विहस्तायतविस्तारां तत्तद्विंबार्धाधिकमानां वा, तत्तुरीयांशोत्सेधं संकल्प्य, तत्तन्मन्त्रेण पूर्ववदक्ष्युन्मेषणाधिवासादीनि कृत्वा, पश्र्वादौपासनाग्नावाधारं हुत्वा, कुंभांश्र्चतुराढकसंपूर्णान् खंडस्फुटितकालरिहतान् संगृह्य, तंतुनापरिवेष्ट्य, अद्रिरापूर्य, वस्त्रयुग्मेनावेष्ट्य, रत्नंसुवर्णं वा, तत्तदायुधसहितं, तत्तन्मन्त्रेण तत्तत्कुंभेप्रक्षिप्य, सप्तभिः