पृष्ठम्:विमानार्चनाकल्पः.pdf/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटलः 33 दिति ध्रुवकौतुकयोस्संबंकूर्चप्रक्षिप्य कौतुकादीनांपूर्वोत्तन्या संचकृत्वा सौवर्णादि पात्रे शंखे वा पूतवारिणाऽऽपूर्य पुष्पाक्षतकुशकूर्चान्विन्यस्य दीपाद्यीपमिव ध्रुवबेरात् शम्क्ति प्रणिधिजले तथाध्यायन् कौतुके विंबे समावाह्य, तद्दक्षिणे देवींश्रियं, वामे हरिणींचाऽऽवाहयेत् । तथैवस्नपनोत्सव बलिबेरेषु क्रमेणाऽऽवाहयेत् । कुंभस्थोदकेन कौतुकंपरितः सुभद्राद्यावरणत्रयदेवानादाह्य अन्येषु परिवारम्बिबेषु तत्तव्दीम्जविन्यस्च तत्तन्मंत्रै र्तत्तन्नाममंत्रै स्संयोज्या ऽऽवाहयेत् ।

         आचार्यः स्थापकोद्यैस्सहितः पुण्याहं वाचयित्वा ब्रह्मघोषं च कारयेत् । तत्कुंभेनाऽभ्युक्षणं यः कुर्यात्, तस्य मनोवाक्कायकृतं पापं तत्क्षणादेव नश्यति ।
         देवंनित्यार्चना विधानेनाऽभ्यर्च्य पायसादि हवींषि निवेद्य होमं हुत्वा बम्लि निर्वाप्य, विधिना बलिबेरमाराध्य बम्लि बलिबेरं वो (च) आलयंप्रदक्षिणंकारयित्वा पश्र्वाद् ब्राह्मणानन्नेरेनतर्पयित्वा वैष्णवान् संपूज्य तद्रात्रौ ध्वजारोहणंकृत्वा उत्सवोत्क क्रमेण उत्सवंकारयेत्, अशक्तश्र्चेत्तद्रात्रौग्रामभालयं वाप्रदक्षिण कारयित्वा स्नपनोत्कक्रमेण स्नपनं कुर्यात् ।
         अस्च यज्ञस्च प्रथमंअंकुराणं,द्वितीयं संभारहरणं, तृतीयँअक्ष्युमोचनं, चतुर्थं बिंबशुद्धिः पंचममाग्निमथनं, षष्ठं वास्तुशुद्धिः सप्तममग्निप्रणयनं अष्ठमं कुंभपूजा, ध्यानं नवमं; कलशस्थापनं, प्रतिसरं, शयनास्तरणं च दशमं; शयनाधिवासनं एकादशं; वेदाध्ययनं सर्वदेवार्चनं द्वादशं; हौत्रशंसनादि त्रयोदशं; प्रधानहोमं चतुर्दशं; देवस्योत्थापनं, स्नानं पंचदशं, रत्नन्यासं षोडशं; दक्षिणादानमग्निसंग्रहणंसप्तदशं; सद्मप्रदक्षिणंअष्टादशं; चलाचलं स्थापनं तयोरावाहनं च एकोनविंशं, अन्यदेवानामावाहनं विंशातिकं; पुण्याहं एकविंशं; देवार्चनं द्वादविंशातिकं; ब्रहम्णभोजनंवैष्णवपूजनं त्रयोविंशं उत्सवं चतुर्शं; महाहविर्निवेदनम् इति क्रमेण् एतेषां विपर्यासं 

न कारयेत् ।

           एवं यः कुरुतेभक्त्याविष्णोस्थापनं ब्राह्मणः श्रधान स्तस्यमनोवाक्कायकृतं पापं क्षिप्र नश्यति। सर्वयज्ञफलं लब्ध्वासर्वान् कामानवाप्य

दशपूर्वान् दशापरान् आत्मानं चैकविशतिकं बिष्णोर्लोकं गन्यित्वा तद्विष्णोः परमंसायुज्यपदंप्राप्रोति। क्षत्रियो विजयांश्रियं कीर्तिंच लब्ध्या अन्यूनाऽनेककोशाक्षयबलः सर्वक्षत्रियाभिवंद्यः सागरान्तां महींप्राप्य चक्रवर्तीभूत्वा