पृष्ठम्:विमानार्चनाकल्पः.pdf/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 विमानार्चनाकल्पे महाशाखें पत्नीभिः दीपांकुरोदकुंभैः प्रत्युत्थानं कारयित्वा आलयमाविश्य आचार्यो ध्रुवस्य दक्षिणे धान्यपीठे कुंभं संन्यसेत् । स्थापका: प्रतद्विष्णु रिति कौतुकंब्रह्मस्थाने प्रक्षिप्य (प्रतिष्ठाप्य) पार्श्वयोरुभयोर्देव्यौ तद्दक्षिणेस्नापनं उतरेचोत्सवं बलिबेरं च स्थापयेयु, अथवा दक्षिणेचोल्सवं उतरे स्नापनमित्येके । देवस्य पादौस्पृष्टा विष्णुसूत, पुरुषसूक्त एकाक्षरसूत च (वै०प्र०१) जप्त्वा दक्षिणे श्रीदेव्याः पार्दी स्पृष्ट्रवा श्रीसूतं वामे महीदेव्याः पार्दीसृष्ट्वा महीसूतंजपेत् । ध्रुवस्य दक्षिणे च उत्तराभिमुखस्तिष्ठन् आत्मसूतं जत्प्वा समाहितो देवं ध्यायन् । सुवर्भुवर्भूरिति विंबस्य मूर्धनाभिपादेषु क्रमेणविन्यस्य प्रणवैरावेष्टयेत् । न्यासमंत्र स्वरूपमा एषां त्रयाणांन्यासमंत्रस्वरूपंवक्ष्ये - षण्ड्पुंत्रीरूपाठू मयान् सितृहेमश्यामनिभान् रक्तश्यामशुक्लवस्त्रान् खङ्गुदुंडपद्मधून् प्रसन्नशीतसौम्यलोचनान् स्मृत्वान्यसेत् । एषां त्रयाणामास्तिक ऋषिः दृष्ट्रपछद: विष्णुर्देवतेति च स्मरेत्। यकारंपादयोरन्तरेपीठे हृदये अकारं चन्यरूयतौप्रणवैर्वेष्टयेत् । तयोः स्वरूपंवक्ष्येयकारं पुंरूषं कनकाभंसितांबरं वैभवीशक्तिसंरूढ़ चतुर्भुज अभयकट्यवलंबितहस्तं चक्रशंखधरं स्मृत्वा न्यसेत्। अस्य ऋषिर्ब्रह्मा देवीगृायत्रीछंदः पुर्मूपुरुषो देवता इति च स्मरेत् । श्रीकारें वामे भूमेर्लकारं च, हृदये सन्यस्य तत्तन्मन्त्रेणाऽऽवाह्य, ततो ब्रह्मणोमकारें, शंकरस्य शाकारं, पुण्यस्य मकारंभूगोश्धलकारंबीजाक्षरें, सन्यस्य तत्तन्मंत्रैस्तत्तन्नाम मंत्रंसंयोज्याऽऽ (वै०म०८) वाहयेत । ‘संयत्तमेत