पृष्ठम्:विमानार्चनाकल्पः.pdf/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पठन: 33 147 उपलिप्यपैष्ट्याभूमिमलंकृत्य उपरिष्टाद्विमानपलीकमुक्तादामपुष्पमालाद्येरलं गुरुमभिवंद्य अनुज्ञाप्य वस्रोत्तरीयोष्णीषाभरणैर्गंधमाल्यैश्च अभिपूज्य देवसन्निधौ सोदकं सुवर्णं दद्यात् । रेत्वाढ्या एकविंशतिनिष्कंदद्यु, । अन्येषामप्यशक्तानां दक्षिणादानं नवधाउच्यतेपादाधिकंनवनिष्कमुत्तमोत्तमं, त पं, तथासप्तनिष्कमुक्तमाधमं, पादाधिकं षण्निष्कंमध्यमोत्तमं, तथा पंचनिष्कं मध्यममध्यमं, निष्कचतुष्टयं मध्यमाधमं, पादाधिकत्रयनिष्कमधमोत्तमं, तथानिष्कद्वयमधममध्यमं, तथैकनिष्कमधमाधममिति तस्माञ्छक्तिं नवं चयेत् । अज्ञानादर्थलोभाद्वाशाक्तिवंचने कृते ते पदार्थिन एव तल्फलमाप्नुयु यजमानोरौरवमायाति । द्रव्यहानि, क्रियाहीने पुण्यक्रियाहानि मत्रहीने स्वाध्यायायुष्यहानि: श्रद्धाभक्तिहीने सर्वहानिर्भवति, तस्मात् शास्त्र संलक्ष्य यथाविधि समाचरेत्। व्याहृति होमादि कुंभादिनयन च अथाध्वर्गुस्सभ्याग्रिकुंडंपरिस्तीर्य w स्विष्टकृदादि पूर्णाहुतिपर्यतंडुि तिं कृत्वा आलयदक्षिणे प्रथमावरणे महानसे नैत्रते पूर्ववत्सभ्याग्निकुंड कृत्वा प्रोक्षणोलेखनादिकं कृत्वा अप्रिंनित्यहोमार्थ निधाय पश्चात् दैवज्ञमभिपूज्यः । मुहर्तेसमनप्रामे देवेशप्रणम्य 'भूत्रप्रपद्ये' (व०प्र०८) इति कुसमांजलिंदत्वा ततादिवाद्यैघोषयित्वा वितानैः ध्वजैः छत्रैः, पिञ्छै, चामरै, हैंमादि परिछदै धूपै, दीपै, रष्टुमंगुलैः, पंचायुधै, भलैश्व, परितो कुंभंधारयन्, अग्रतोगच्छेत् ततोऽनुस्थापका देवमादाय पार्श्वयोरुभयोर्देव्यौ