पृष्ठम्:विमानार्चनाकल्पः.pdf/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 विमानार्चनाकल्ये महाशास्त्रे अथ श्रीत्रिंशः पटलः पीठावटे रन्नादिन्यासः दक्षिणादानं च ततःप्रभाते स्नात्वा आचम्य संध्यामुपास्य देवादीनद्भिस्तर्पयित्वा ब्रह्मयज्ञ कृत्वा देवालयं प्रविश्य 'प्रतद्विष्णु रिति समप्रदक्षिणं कृत्वा यज्ञालयं प्रविश्य अर्चापीठे कृतेऽवटे पदविंशतिभागं कृत्वा अधिवासित रत्नान्यादाय तस्मिन् ब्रह्माणं इंद्रादि दिग्दैवांश्वभ्यर्च पुष्पादीन् संशोध्य 'तमेकनेमि' (वै०मी०ऍ०८-) मित्युक्त्वाऽमिमृदयतेनैव ब्रह्मस्थाने गजं प्रतिष्ठाप्य 'शतधार (वै०प्र०८-) मिति गरुडं तस्मिन् 'ब्रह्मदेवाना' मिति ब्रह्मस्थाने ब्रह्मणिं (तै०आ०८) 'इद्रुपणदवन्त' (वैcप्र०) मिति ऐन्द्रवज़भणेि, ‘अन्नावन्नि' (वे०प्र०८) रिति आग्नेय्यां मौक्तिक यभो दाधारे’ (वै०म०६तै०आ०८) ति याम्ये वैडूर्यम्, वसवप्रथम' (बै०म०प्र०८) इति नैर्नीत्यां खी, ‘एतेशात' (वै०प्र०८) मिति वारुण्यांस्फटिकम् मरुतःपरमात्मे(वै०प्र०६) वायव्यांपुष्यकं, 'सोमं राजान' (वै०प्र०१) मिति सौम्ये चन्द्रकान्तं, ‘ईशान' (वै००८) मित्थैशान्यांनलं च, इंद्राग्न्योरंतरे ‘शनोनिधत्ता' (वै०प्र०८) मिति अमृतस्मकं, 'धाताधातृण' (वै०म०८) मिति थमानयोरन्तरे लोहिताक्षकं, यमनीलयोर्मध्ये 'विश्वेदेवस्ये' (वै०म०३) त्युत्पलमणिं, नीलवरुणयोर्मध्ये ‘अधिब्रह्मयतता' (वे०प्र०८) मिति प्रवाळ, वर्णवाघोरन्तरे 'मम अर्धधान्य(बै०म०प्र०८) मिति मनःशिलां वायुसोमयोर्मध्ये 'अप्सर' (वै०प्र०८) स्विति शुक्तिजं, सोमेशानयोरंतरे 'काद्रवेय" (वै०प्र०८) इति विमलमणिं, ईशानेन्द्रयोर्मध्ये अर्यम्णःकुंभी' (वै०प्र०८)ति मरुदं, सन्यस्य अभ्यन्तरेपदे एन्द्रादीन्विदिक्षुगैरिक, हरिताळमनःशिलांजनश्यामक, सीसपारत सौराष्ट्रगोरोचनांऽतं तत्तदिगीशानमन्त्रेणऽसंकरंसन्यस्य तथा शालि, त्रीहि, अव, निष्पावनीवारषाष्टिका, माषमुद्, तिल, तिल्वादीनांरूपं, सुवर्णेन कृत्वा श्रीवत्सादीनिमंगलादीनि च सन्यस्य पश्चायुधानि मध्ये चतुर्दिक्षु सन्यस्य मध्ये पदे सौवर्णचिहानि कूर्मरूपमेधवियुक्ताश्च विन्यसेत्, एवं कर्तुमशक्तन्नवरत्नाष्टमंगळपयुधवर्णचिहानि सन्यस्य तच्छूवतुं दुकूलेनाऽऽछाद्य सुधापूरयित्वा सुदृढंकृत्वा ‘विष्णुस्त्वांर त्विति उक्चा (वै०प्र०३) अभ्युक्ष्य पौडरीकाग्निं विसृज्य गंभलयंसंशोध्य