पृष्ठम्:विमानार्चनाकल्पः.pdf/179

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 32 43 सर्वदिवत्यमन्त्रक्रमः ति मही; 'ब्रहमजज्ञान, हिरण्यगर्भ इति ब्रह्मणे, ‘रुद्रमन्यं, त्र्यंबक' मिति विखनसे, 'किष्किन्धाय, तीथये"ति तीर्थाय । इन्द्रोबभूवुः, इन्द्रोऽस्माकमिति त्रयोदशइन्द्राय, 'अग्निर्मूर्धा, अयमग्नि' रित्याग्नये; 'यमोदाधार, नमस्ते निर्ऋते' इति द्वौयाम्यौ, 'वसवः प्रथमः, सहस्राक्ष इति निर्ऋतये । ‘येतेशतं वरुणः उदुत्तमम्, अयाश्वग्ने, अपः सृजन्तु स्निग्धानी' ति चत्वारो वरुणाय, ‘मरुतः परमात्मा, मरुतो गणाना' मिति वायवे, 'मिश्रवासस, एतान्ध्नतैता निति द्वीकुबेराय, ईशान, ईशईशते" 'श्रविष्ठजोये तद्विष्णोः परमं, तद्विग्रासु' इति(त्रयः)बुधाय, प्रजापृतेनत्वत्, सुभूः जगद्भुवोधिपतिः सुब्रह्मण्यो बृहस्पते, सुब्रह्मण्यो रुद्रभुवो, जगद्भवोयायज' इति षट् कुमाराय; 'अतोदेवा, इदंविष्णुरिति द्वीपुरुषाय; 'या ब्रह्मचारिणी, साचारजन्म' नीतिद्वौ धात्र्यैः येषामराणां, याम्ये' ति द्वौज्येष्ठायैः ‘जातवेदसे, तामग्निवर्णा, नंदिन्यामूल. आपौविवेश, शाखाभूत, देवीप्रवाहिनी. बिसिनीभूता, स्सत्यं, प्रसव्यनंगे, याभ्योहियोमानसा इति चतुर्दश मंत्रान् रोहिणीभ्यः ।