पृष्ठम्:विमानार्चनाकल्पः.pdf/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 विमानार्चनाकल्पे महाशाखे शांत मीशानं बह्निरक्षकें वाग्देवीं च, एवं पूर्वादि प्रदक्षिण, प्राङ्मुखे चरैिरभ्यर्च्य, तत्तन्नाम्नार्चयेदिति केचित् ॥ प्रभूतबलिमाहत्य बलिनिर्वापं च कारयेत्। पश्चा द्धोतारमाहूय वस्रोत्तरीयाभरणेरभिपूजयेत् । પુર सभ्याध्वयु रप्रिंप्रज्वाल्य 'होतरेही'ति वदते।सहोता 'अध्वग्वॉर्देवते'त्युक्त्वा आचम्य प्रणवपूर्वं 'नमःप्रवक्र’ (बै०म०प्र०८) इति वदन् तिष्ठन्सोच्चं (उच्चैः) ति क्षिपेत्; होता ब्राह्मण भारते (वैक्ष्म-प्र०८) त्यन्तमुक्त्वा यजमानस्यगोत्रप्रवरं क्रमेण वदेत् । ग्रामो यजमानश्चेत् काश्यपप्रवरं वदेत् । 'आया' (वै०म०प्र०८) त्विति मंत्रान्ते 'विष्ण्वादि महाभूतान्तं आवहे'ति वदेत् ॥ प्रणिधावावाहान, सभ्ये उतहोम: तथैवाऽध्वर्युः अादिमूत्र्यादिशर्वान्तं दक्षिणे प्रणिधौधात्रादि मह्य ऽऽज्याहुतीर्जुहोति । सभ्याग्निंपरिषिच्य पालाशेध्मान् गृहीत्वा मूलाग्राभ्यांघृतंस्पर्शयित्वा देवंध्यायन्विष्णुगायत्र्याजुहोति । आग्नि होत्रहविण्या आज्यंगृहीत्वा अतो देवादिना हुत्वा पश्धादुपभुताऽऽज्य मादाय विष्णुसूतैश्ध पृश्वारुणं मूलहोमं यद्देवादिकूष्मृण्डंच सकृत्हुवा प्रश्धातू 'स्वस्ति चैवेहास्वहा, प्रजापतये स्वाहा, आदित्येभ्यःस्वाहा, विश्वेभ्योदेवेभ्यःस्वाहा, मरुद्रणेभ्यःस्वाहा, भूरग्नये च पृथिव्यै च महते च स्वाहे' त्यन्तैर्मत्रै र्दशभिः शूतशो जुहुयात् । एषा सहुस्राऽऽहुतिः एनांउ पांशुयजेत । वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्रुवकौतुकयोः पुरुषाद्यावरणत्रयदेवानां वैष्णवं, तत्तन्मंत्रैःजुहुयात् ॥ · · · · · · · · · ·