पृष्ठम्:विमानार्चनाकल्पः.pdf/177

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ट: 32 A. (वै०म०प्र८) मिति मन्त्रेण देवदेव्यौ ततन्मन्त्रेण सहैब शाययेत् । यदिग्द्वारं विमानं तद्देिड़ौलिं कृत्वा उत्तराच्छादनं गलादधस्ता चैकवेद्यांप्रत्येकम्, एवं शयनं संकल्प्य तथैव शाययेत् । तत्परितःप्रावरणं कृत्वा संभारवेद्यां धान्योपरि वस्त्राण्यास्तीर्य सौवर्णादि पात्रे रत्नादीनि विन्यस्य तस्मिन् रत्नेशं विष्णुमभ्यर्च्य विष्णुसूक्तेनाऽधिवासनं कृत्वा उत्तराच्छादनं निच्छिद्रे कृत्वा पश्वाद्यज्ञागारंपरितः प्रागादि चतुर्वेदाध्ययनं कारयेत् । ጎ इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे कुम्भध्यानस्नपनशयनादि विधिनाम एकत्रिंशाः पटलः ||३१|| 3re gifsig: UCC1: धात्रादिद्वारपालान् विमानपालादीन्सर्वान्देवान् तत्तद्दिक्षुसमर्चयेत् ॥ प्रथमावरण एव सविवरणदेवानां निवेशापक्षः अथवा इंद्रं न्यक्षंश्रियं हविःपाल मग्निं भौमं जगद्भुवं विवस्वन्तं