पृष्ठम्:विमानार्चनाकल्पः.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 विमानार्चनाकल्पे महाशास्त्रे इतिसर्षपोदकेन 'इमाश्चोषधय' (वै०मप्र८) इति अक्षतोदकेन ‘अभित्वाञ्शूर' (ऋ० स० ५-३-२१) इति कुशोदकेन चत्वारिश्रृंगे' (ऋ० स० ३-८- १०) ति गन्धोदकेन च संस्नाप्य, 'वारिश्धतप्रे' (वै० म० प्र०८) तिसवपस्नानै स्संस्नापयेत्। (द्रव्यंप्रति पूर्वकुम्भ समभ्युक्ष्य) 'आपोहिठायै' रुष्णोदकेन च संस्नाप्य, शुद्धोदकैश्चा भिषिच्य, प्लोते नविमृज्य, च संस्थाप्य, स्नपनोत्सवबलिबेराणि च पृथगेवं संस्नाप्याऽर्चयेत् ॥ ताम्रं कांस्यं वा पात्रं द्रोणाधैराढकैर्वा तंडुलैः प्रत्येकमापूर्य तस्मिन्सौवर्णं (ऋ०स०३-४-२३) इति स्वस्तिसूतेनाऽभिमृश्य, ‘स्वस्तिदाविशस्पति' (वै० म०प्र० ३) रिित वदन्देवस्य दक्षिणहस्ते देव्योस्तत्तन्मंत्रेण वामक रेब ध्नीयात् । पंचशायन्नविधिः तथैवस्नपनोत्सवबीलबेराणा च कृत्वा ध्रुवबेरेप पूर्वमेव प्रतिसरंबध्वा शय्यावेदिं समभ्युक्ष्य, षड्द्रोणादहीनैश्शालिधान्यैस्तदर्धयवतण्डुलै: तिलैर्वा उपयुपर्यास्तीर्य, साग्रानूकुशानूप्रागग्रानास्तीर्य, 'वेदाह' (तै० आ० ३ प्र०९३ अ०) मिति चर्मजं तल्पं प्रथमं विन्यस्य, द्वितीयं रोमजं विन्यस्य, तृतीयमुण्डज, चतुर्थमण्डज पंचमंवामज, क्रमेणे गोपरिविन्यस्य, မျိုးနှီး s तं च