पृष्ठम्:विमानार्चनाकल्पः.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ट्रिल: 32 139 सितोत्पलवर्णं द्विभुजं पद्मधरं बकारबीजं वरुणमंडलं ध्यात्वा, तन्मध्ये प्रणवैरावेष्ट्य, सर्वानेकप्रणवेन वेष्टयेत् । विष्णसूतं, प्रणवशतं, सहस्रशीर्षमिति च जप्त्वा, समाहितोज्ञानयोगमार्गेण ध्यानमारभेत् ॥ ध्यकरः तिलेतैलं, पुणेगन्ध, फलेरर्स, काटेनिमिव, सर्वव्यापन í 喙 चतुभुज परात्परतरं देव्यादिसर्वपरिषद्युतं ध्यात्वा मनसा कुंभेऽभसिसमावाह्य पुष्पाद्यध्यचिमनान्तैरर्चयति ॥ चतुर्दशाकलशास्नपन विधिः सप्तकलशान् विन्यस्य, S aw सामूबेदुम्, उपूस्नानेऽवत्सरान्, मधुनि यजुर्वेद्म्, उपस्नाने वायुं, सर्षपोदकेश्चाऽऽदित्यम्, उपस्नाने अप्सरसः, अक्षतोदकेकाश्य पम्, उपस्नाने मरुत:, कुशोदकेमुनीन्, उपस्नाने तक्ष, चंदनोदके ऋतून, उपस्नाने बृहस्पर्ति च, एकादशोपचारैरभ्यच्र्ययेत्। अथवा जलपुष्पैरेवार्चयेत्। 'अग्रआयाही' तिधृतेन'अग्रिमील'इतेि मधुना 'पूततस्य’ (वै० म० प्र०८)