पृष्ठम्:विमानार्चनाकल्पः.pdf/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 विमानार्चनाकल्पे महाशास्त्रे यतस्त्वमासीत्त त्त्त्स्दत्स्मा' दिति भृगवे; 'कस्यांगिरोभूत्, विस्मापयती' ति मरीचये 'व्यावर्धतेयो, सस्मारेति पुलहायः 'यएषोदानम्म् आनंदरोद, इति पुलस्त्याय; 'प्रप्रायसशो, पेनिष्पंता, इति क्रतवे; ‘योनबसिष्टसमोन्तमा' इति वसिष्टाय; 'य आनसूयेशः य एष बिभ्द्यः इत्यत्रये; 'स एकोभूत्, यत्त्रैष्टुभवे' त्याकाशाय; 'प्रक्रम्या, योमातरिश्वे' ति वायवे ‘वृषाकये, जोऽभिमानी' त्यग्नये; 'आपोबिश्वं, चतुर्थ’ मिति तोयाय; 'तथादित्या, तन्त्रीण्येषे' तिपृथिव्यै; ‘पांवकानो, मणी' इति सरस्वत्यै; इंसानियच्छ, भूयाम' इति श्रियै; य उत्तमः, अग्ने:पंथाय मिति न्यक्षाय'यमर्पयंति, यस्संहरती' ति विवस्वते; 'ऋचामधीशो, नीतंघृत' मिति मित्राय: ‘य्नााय्युष्टे, समूहूर्तेऽतिमहीधराय; 'चस्पचेद्य, चुल्यही' ति हविरक्षकाय । चतुर्मखी, यालोकेति ब्रह्मण्यै'त्रिणेत्रधारी, चिहुंचे' ति गणेश्वर्य, ज्वालामाला बालान्हरी' ति षण्मुख्यै, ‘युगे युगे, सर्वरमे' ति वैष्णव्यै, 'कल्पेषु अन्ते ष्वितिवाराह, 'सासर्वदवेषु, मालाधरी' ति इंद्राण्यै, ‘चंडी, मोही' ति काल्यै, 'धातास्य फुट्टानी' ति पृष्परक्षकायं विश्वान्बले सौरी’ ति बलिरक्षकाय, अनगोयो, ऐक्षामधीशं' इति विष्वक्सेनायशतधारं कदाबिंसृजते' ति गरुडांय, ‘धर्मंअओमोओघमादौयोगन्धर' न्निति विघ्नाय, 'यमर्पयन्ति, शन्नइत्यनन्ताय'भूमाननोऽग्रे, वन्ध्योन' इति सुदर्शनाय, आसाग, ओजोबलाये' ति ध्वजय, ‘तंमायिशाने, अस्मादुपास्थ' इति शांखायभूतानांभूतोभूते' ष्विति महाभूताय; 'अक्षहतये, भूता' इति विष्णुभूतायहुत्वा व्याहृतीर्जुहोति, यस्यदेवस्य स्वकमंत्रो न विद्यते तस्यनाम मंत्रं वैष्णवान्तं जुहोति । तत्तदग्नौहोमेमन्त्रविशेषः अथाहवनीये पुरुषसूक्तं भृगुमार्कण्डेययोर्मत्र, ऐद्, आग्नयम्; अन्वाहार्यं विष्णुसूक्तं, ब्राहृ याम्यं नैऋतं; गार्हपत्ये ‘अतो देव' इति वैष्णवं, श्रीभूमिदेवत्यं वारुणं, वायव्यम्; आवसथ्ये एकाक्षरादिसूक्तं, रौद्र, कौबेरं, ईशानदेवत्यं द्वादशाऽथ चतुरोवा पर्यायतो जुहोति । पौंडरीके विष्णुगाय त्र्याऽब्जं, बिल्वपत्रैवा, घृताक्तं अष्टाशतं जुहुयात् । विष्णुसूक्तं, ब्रालं, विष्णुस्सर्वेषा’ मित्यादि पारमात्मिकं वैष्णवान्तं जुहुयात् ॥