पृष्ठम्:विमानार्चनाकल्पः.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ विमानार्चनाकल्पे महाशास्त्रे

        कुम्भेतत्तद्रुपंतथैव ध्यात्वा, सभ्ये सर्वेषां तदुक्तहोमं हुत्वा, कौतुकादीनामा वाहनान्ते     तत्तन्मन्त्रेणाऽऽवाह्याऽर्चयेदिति केचित् । सर्वपदार्थिनः स्नात्वा, सायंसन्ध्यामुपास्य, स्वकीयानग्नीन्जुहुयुः। स्थापकास्सव्या हृतिकांगायत्रीं सशिरस्कांदशप्रणवसहितांत्रिः पठेयुः, आयतप्राणाः सहस्त्रंशतंवासंयुक्तंरे-

चकपूरककुम्भकप्रकारैरुद्ध (भ्दु) तैः, एकद्वित्रिविधं मंदमध्यमोत्तमैःक्लान्ति सुषुप्त्यादिनिर्वेदक्षुधाकंपनादन्यत्रयथाविधि श्रद्धयाअनालस्यं यथाबलं प्राणायामं धारयेत् ॥

       इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अग्निकुण्ड विधिर्नाम त्रिंशः पटलः ॥३०॥
                        
                                                   अथ एकव्रिंशः पटलः
                                                      ऋत्विग्वरणम्
  अथ गुरुर्यजमानम् ‘अणोरणीया' नित्यभ्युक्ष्य, सघृतंपयः-प्राशयित्वा, द्विजमन्त्रवदृह्मीयात् । वर्णात् परमन्त्र मृतेशिष्यत्वेनाहरेत् । तेनशिष्यः पापात्प्रमुच्यते । ऋत्विजश्चाऽऽहूय ’अथावनीद' (वै०म०प्र०३) मिति

मण्डलान्युपलिप्य ‘अस्त्वासन' (वै०म०प्र-३) मित्यासनानि सदर्भयवानि निधायतेष्वासीनाँस्तान् देववत्स्मृत्वा पवित्रं यज्ञसंयुक्तं ‘अग्निमील’ (क्र०स०१-१-१) इति दधि प्राशयित्वा आचामेत्। आचर्यस्तानपूर्वेद्युरपराह्मे यथाकर्मणि नियुञ्जीत॥

                                                           अग्निप्रणयनम् 
पश्चादधिवासगतदेवमासाद्य शुद्धोदकैस्संस्नाप्य अभ्यर्च्य नववस्त्रोत्तरीयाद्यैरलं कृत्य यानमारोप्य ग्राममालयं प्रदक्षिणंकारयित्वा यज्ञालये पश्चिमे अलंकृते देवंबैल्वफलकोपरिप्राङ्मुखं संस्थाप्य तत्काले मथितमग्निंसमाहृत्यतस्याऽऽलयस्योत्तरे वस्तुहोमं हुत्वा आलयंसंशोध्य। पश्चाद्वैखानससूत्रोक्तविधिना गार्हपत्याग्निकुण्डे आघारं हुत्वा आधारान्ते तमग्निंवर्धयित्वा तस्मादन्वाहार्याग्निकुण्डे 'जातवेदोभुवनस्य' (वै०म०प्र०१)

त्यग्निंप्रणीय । पश्चादाहवनीयाऽग्निकुण्डे 'अग्नआयाही' (सा०स०१-१-१)ति मंत्रेणाऽग्निंप्रणीय पश्चादावसथ्याग्निकुण्डे 'अयंतेयोनि’ रित्यग्निंप्रणीय