पृष्ठम्:विमानार्चनाकल्पः.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

130 विमानार्चनाकल्पे महाशास्त्रे

पुण्यं, देवावास’ मिति चतुर्भिर्मन्त्रैरर्ध्यान्तमभ्यर्च्य, नववस्त्राण्यास्तीर्य, देवं नववस्त्रोत्तरीयाद्यैरलंकृत्याऽभ्यर्च्य, वैष्णवैर्मंत्रै: प्राक् शिर:शाययित्वा, अग्निंपरिस्तीर्य, धातादि पञ्चवारुणं मूलहोममाग्नेयं च हुत्वा, ततःपरिषेकं कृत्वा ।

    तद्रात्रौप्रभूतंबलि माहृत्य, मुद्रनिष्पाव तिलतिल्वलाजमाषा

ऽपूपसंयुक्तंकटाहे प्रक्षिप्य, पूर्ववत्तदालये ग्रामे च प्रदक्षिणक्रमेण दिग्देवताभ्योबलिंनिर्वाप्य, रात्रिशेषंव्यपोह्य, प्रभातेस्नात्वा, देवमुत्थाप्य, शुद्धोदकैः संस्नाप्य, गन्धोदकैरभिषिच्य, अग्निंविसृज्य, नववस्त्रोत्तरीया- द्यैरलंकृत्य, अभ्यर्च्य, यानमारोप्य, ग्राममालयंवा प्रदक्षिणं कारयित्वि, आलयमाविश्य, आलयभिमुखे, यज्ञालयस्य पश्चिमेवा, देवंसंस्थापयेत् । एवं त्रयाणामधिवासानां प्रत्येकमहोरात्रं दिवाचैकं वा अधिवासयेत् ।

    एवमसंभवे पूर्वेअहनिचेत् पूर्ववत्पञ्चगव्याधिवासं, क्षीराधिवासं

जलाधिवासं च पृथगेव संकल्प्य, देवं वस्त्रोत्तरीयाद्यैरलंकृत्य, अभिषिंच्य, प्रत्येकंयाममात्रमधिवासयेत् । सद्यश्चेत् पृथक्पृथक्मुहूर्त्तं यथालाभकालंवा अधिवासयेत्। अलाभेत्रीन् कुंभान् द्रव्यैर्जलैरापूर्य, पृथक् पृथक् संकल्प्य, अभिषेचयेत् । एकहोमेसर्वतन्त्रयित्वा, एकदाबलिंनिर्वाप्य, करयेत् । होमं बलिं च विना सर्वत्र जलाधिवासनमेवं कारयेदिति विज्ञायते ।

    इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अधिवासत्रय-

विधिर्नाम अष्टाविंशः पटलः ॥२८॥

               अथ एकोनत्रिंशः पटलः
                  देवयजनफलम्
    अथ देवयजनं व्याख्यास्यामः - ‘अग्निहोत्रेणलभेत स्वर्ग' मित्याहुः

'संगतंदेवपूजानांयज्ञा' इति सूरयोर्वदन्ति, यज्ञेष्वेतेषु देवयागोविशिष्यते, यजमानेपिमुवि शाश्वतं तिष्टतितस्माद्राज्ञोराष्ट्रस्य यजमानवंशस्याभिवृद्धिं करोति।।

                  यागशालनिर्माणम्

तस्याऽग्निहोत्रस्चऽऽधानंवक्ष्ये - उक्तमासतिथिवारनक्षत्रलग्नेषु