पृष्ठम्:विमानार्चनाकल्पः.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 28

                                                     129
                अथाष्टाविंश: पटलः
   अथाधिवासनम् - अधिवासंकृत्वैवस्थापनं करोति । अनधिवासितं

बेरं यत्रस्थापितं चेत् तद्ग्रामयजम्रानस्थापकादीनामाशुविनाशायमवति। अतोदेवालयस्य उत्तरे, पुरस्ताद्वा, प्रपां, कूटं वा, कृत्वा तन्मध्ये तब्दिंबार्धाऽधिका यामविस्तारां बिंबदघ्रनिम्नांजलद्रोणीं भूम्यामवटं वा, कृत्वा संशोध्य वितानध्वजदर्ममालातरंगस्तंमवेष्टनाद्यैरलंकृत्य परितः प्रावरणं कृत्वा ।

     पञ्चगव्यानियथायोगं संयोज्य ‘वसोः पवित्र' मिति पञ्चगव्यैरापूर्य

अधिदेवमीशान मभ्यर्च्य नव वस्त्राण्यास्तीर्य तत्प्राच्यामौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा तस्योत्तरे देवेशंसप्तभिः कलशैस्संस्नाप्य पुण्याहं वाचयित्वा नववस्त्रोत्तरीयाद्यैरलंकृत्य अभ्यर्च्य 'विष्णोर्नुकादीन्' जपन् तिष्ठन् तस्मिन्प्राक्शिर: शाययित्वा अग्निंपरिस्तीर्य 'विष्णवे, विश्वेशाय, जनार्दनाय, सर्वभूतात्मने,अव्यक्ताय, अचलाय, देवेभ्यो, भूतेभ्यो, नागेभ्यो, लोकपालेभ्यः, विमानपालेभ्यः, स्वाहे' तिव्याहृत्यंतंहुत्वावैष्णवं, ब्राह्यं, रौद्रं, प्राजापत्यं, वारुणं, वैध्नं, गारुडं, वैष्वक्सेनं, दिग्देवत्यं च, हुत्वा अग्निंविसृज्य, तद्रात्रौ तदालयगतदेवेभ्यस्सर्वेभ्यो मौद्रिकंबलिंनिर्वाप्य ।

     प्रभातेस्नात्वा आलयमावेश्य, अधिवसगतंदेवमुध्हत्य, सप्तभिः

कलशै: संस्नाप्य, वस्त्रोत्तरीयाद्यैरलं कृत्य, अभ्यर्च्य, द्रोणीमवटं वासं शोध्य, नववस्त्राण्यास्तीर्य, 'शन्नोदेवी’ रिति गव्येनक्षीरेणाऽऽपूर्य, अधिदैवमथर्व- वेदमभ्यर्च्य, पुण्यपुष्णणि निक्षिप्य, 'क्षीरं क्षीरोदधि’ रितिस्मृत्वा, तस्मिन्देवं पूर्ववच्छाययेत् पूर्ववद्धोमं हुत्वा, तद्रात्रौपूर्ववव्दलिं निर्वाप्य, प्रभाते स्नात्वा, विष्णोर्नुकादी निजप्त्वा, बिंबमुध्दृत्य, सप्तभि:कलशै:संस्नाप्य, नववस्त्रोत्तरीयाद्यैरलं कृत्य अभ्यर्च्य ।

     नदीं, हदं, शुद्धतटाकं वा, आश्रित्य-तज्जले प्रपां कूटं वा कृत्वा,

वितानध्वजदर्भमालाधूपदीपाद्यैरलंकृत्य, परितःप्रावरणं कृत्वा, तत्तीरे अग्निशालांकृत्वा अग्निंनिधाय, परिस्तीर्य, परिषिच्य, वैष्णवं हुत्वा पश्चात्सघृतंपायसमादाय, ‘योगेशाय शेषपर्यंकशायिने शब्दब्रह्मणेसमुद्रेभ्यः पर्वतेभ्योदेवेभ्यः ऋषिभ्य: पितृभ्यो नागेभ्योभूतेभ्यः स्वाहे' ति हुत्वा, तत्तीर्थम् 'इदमापःशिवा’ इत्यभिमृश्य अधिदैवं 'वरुणं, पुण्यतीर्थं (शिव,)