पृष्ठम्:विमानार्चनाकल्पः.pdf/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 विभानार्चनाकल्ये महाशास्त्रे ध्रुवस्याक्ष्युन्मोचनम् ध्रुवबेराक्ष्युन्मोचनंचेत् हेमपात्रे वर्णगृहीत्वा मेदिनीमभ्यर्च पक्ष्मादि मंडलानि संकल्प्य तथैवाक्ष्युन्मोचनं कारयेत्; एषविशेषः अन्यत्सर्वंसमानम्। देव्यादीनामक्ष्युन्मोचनम् देव्योर्ब्रहोशयोर्देवारिकादीनां च तत्तन्मन्त्रेणयुऽमोचनं कारयेत् ।। अक्ष्युन्मोचनान्ते जलाधिवासः कौतुकादि बेराणामभ्युन्मोचनान्ते (जला) बेराधिवासादीनि कारयेत् । ध्रुवाक्ष्युन्मोचनान्ते बिम्बशुश्चर्यं नवकलशस्नपनम् ध्रुवबेराक्ष्युन्मोचनाऽन्ते तत्तद्भेरशुद्यर्थम्, आढकपूर्णान् खण्ड स्फुटितकालरहितान्नवकलखानाहृत्य तन्तुनाषरिवेष्य अद्भिः प्रोक्ष्य नादेयैराधावैः सुगंधेत्पूतैरापूर्य अक्षताश्वत्थकूर्र्चानि पुण्यपुष्पाणि शमीपलाशदूर्वाग्रं नवरन्तनि स्वर्णशकलान्वा प्रणवेनाऽऽक्षिप्य प्रत्येकं वस्त्र भावेष्ट्य देवाभिमुखे शालिव्रीहिभिः स्थण्डिलं कृत्वा नव भागं विभज्य मध्यमादिनवपदेषु नवकलशान्विन्यस्य च आचार्यस्तेषां दक्षिणेचोत्तराभि मुखो ब्रह्मसनमास्थाय मध्यमादिक्रमेण तत्तत्कूर्चेन 'उदमापःशिव' (वै० म० प्र० ९) विष्णुगायत्री (वै० मी० प्र० ८) अग्निमीले(ऋ० स १-१ १) इषेत्वौीत्वा (वै० स १-१-१) अग्न आयाहि (सा० स० ११) शन्नोदेवीः (अथ० १-१) आपउन्दतु, वैष्णवम्, एकाक्षरादींश्च जप्त्वाऽभिमन्त्र्य तत्तत्कलशैश्चतुर्वेदादिमन्त्रैर्विष्णुसूक्तेन पुरुय्सूक्तेनापोहिरण्यपवमानैर्युवबेरं समभ्युक्ष्य देव्यादिसर्वपरिवाराणं तत्तन्मन्त्रैश्च संयुक्तं आपोहिष्टा (ऋ० सं-७-६) दिना अभ्यक्षणं कृत्वा पुण्याहं वाचयेत् ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्रुवबेरादीनाम युन्मोचनविधिर्नाम सप्तविंशः पटलः ॥२॥